SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ६. इह हि सत्त्वं नाम मनःप्रभवम् । तच्च समाहितमनस्त्वादुत्पद्यते । मनसः समाधौ सत्वनिष्पत्तिर्भवति । ......... एतदेवास्य सत्त्व' यद दुःखितेन सुखितेनवाधुरोमाञ्चौं दर्शयितव्यौ इति कृत्वा सात्विका भावा इत्याभिव्याख्याताः । . -NS VII, pp. 374-75 ७. अवहित मनः सत्त्व तत्प्रयोजन हेतुरस्येति सात्त्विकः । मनोऽनवधाने हि न शक्यन्त - एव स्वरभेदादयो नटेन दयितुम् । -ND, Baroda, 1959, edn, p. 169 ८. Vide my book Studies In Sanskrit Sahitya-Sastra, B. L. Institute of Indology, Patan (North Gujarat), p. 77 ९. सीदत्यस्मिन्मन इति व्युत्पत्तेः सत्त्वगुणोत्कर्षात् साधुत्वाच्च प्राणात्मव वस्तु सत्त्वम, तत्र भवाः सात्त्विकाः । भावा. इति वर्तते । Kavyānusāsana, Sri Mahavira Jaina Vidyalaya Bombay, 1964 edn, p. 144 १०. ते च प्राग भूमिप्रसृतरत्यादिस वेदनवृत्तयो बाह्यजडरूपभौतिकनेत्रजलादिविलक्षणा विभावेन . रत्यादिगतेनैवातिचर्वणागोचरेणाहृता अनुभावच गम्यमाना भावा भवन्ति । तथा हि पृथ्वी- भागप्रधाने प्राणे संक्रान्तश्चित्तवृत्तिगणः स्तम्भो विष्टम्भचेतनस्वम् । जलभागप्रधाने तु बाष्पः । तेजसस्तु प्राणनैकटयादुभयथा तीव्रातीव्रत्वेन प्राणानुग्रह इति द्विधा स्वेदो वैवण्य. च......आकाशानुग्रहे गतचेतनत्व प्रलयः । वायुस्वातन्त्र्ये तु तस्य मन्दमध्योत्कृष्टावेशात वेधा रोमाञ्च-वेपथु-स्वरभेदभावेन स्थितिरिति भस्तंविदः । -Ibid, pp. 144-146 . ११. बाह्यास्तु स्तम्भादयः शरीरधर्मा अनुभावाः । ते चान्तरालिकान् सात्त्विन भावान् गमयन्तः परमार्थ तो रतिनिर्वेदादिगमका इति स्थितिम् । -Ibid, p. 147 -. १२. एते. च सात्त्विकाः प्रतिरस संभवनन्तीति राजानुगतविवाहप्रवृत्तभृत्यन्यायेनापि व्याभिचारिवन्न ... स्वातन्त्र्यगन्धमपि भजन्ते... Ibid, p. 147
SR No.520765
Book TitleSambodhi 1988 Vol 15
Original Sutra AuthorN/A
AuthorRamesh S Betai, Yajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1988
Total Pages222
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy