Book Title: Samar Sinh
Author(s): Gyansundar
Publisher: Jain Aetihasik Gyanbhandar

View full book text
Previous | Next

Page 259
________________ २२२ समरसिंह सूरि के पट्टधर देवगुप्तसूरि द्वारा प्रतिष्ठा करवाई थी, विद्यमान है। जो इस प्रकार है - तदङ्गभूर्भावविभूषितान्त: सारङ्ग साधु प्रथितप्रतापः । आजन्म यस्याभवदाप्तशोभः सुवर्णधारा बिरुद प्रवाहः ॥ श्री साहणः साहिनृपाधिपानां सदापि सन्मानपदं बभूव । देवालयं देवगिरौ जिनानामकारयद् यो गिरिशृङ्गतुङ्गम् ॥ बन्धुस्तृतीयो जगती जनेन सुगीत कीर्तिः समरः सुचेताः । शत्रुञ्जयोद्धार विधि विधाय जगाम कीर्ति भरताधिकान्यः । य पाण्डुदेशाधिपमोचनेन गतः परांख्यातिमतीव शुद्धाम् ॥ महम्मदे योगिनीपीठनाथे तत्प्रौढतायाः किमु वर्णनं स्यात् । सुरत्नकुक्षि समरश्रिय सा यहुद्भवाः षट् तनुजा जगत्याम् । साल्हाभिधः श्रीसहितो हितस्तेष्वादिमोऽपि प्रथितोऽद्वितीयः ॥ देवालयैर्देव-गुरुप्रयोगाद् द्विवाणसंख्यैर्महिमानमाप । सत्याभिधः सिद्धगिरौ सुयात्रां विधाय सङ्घाधिपतेर्द्वितीयम् ॥ यो योगिनीपीठनृपस्य मान्यः सडुङ्गरस्त्यागधनस्तृतीयः । जीर्णोद्धृतेर्धर्मकरश्चतुर्थः श्री सालिगः शूरशिरोमणिश्च ॥ श्री स्वर्णपालः सुयशोविशालश्चतुष्कयुग्मप्रमितैरमोघेः । सुरालयैः सोऽपि जगाम तीर्थ शत्रुञ्जय यात्रिकलोकयुक्तः ॥ स सज्जन सज्जनसिंह साधुः शत्रुञ्जये तीर्थपदं चकार । योद्वयाब्धि संख्ये समये जगत्या जीवस्य हेतुः समभूज्जनानाम् ॥ १७ ॥ उपर्युक्त वि० सं० १३७१ के शिलालेखों में बतलाई हुई समरसिंह की वंशावली और प्रस्तुत प्रशस्ति में दी हुई वंशावली में कुछ अन्तर है तथापि

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294