Book Title: Saddharm Mandanam
Author(s): Jawaharlal Maharaj
Publisher: Tansukhdas Fusraj Duggad

View full book text
Previous | Next

Page 547
________________ ४९७ अल्पपाप बहुनिर्जराधिकारः। सूत्रके दूसरे श्रुतस्कन्धकी आठवीं और नवीं गाथामें आधाकर्मी आहार खानेवालेको एकान्त पापी कहने का निषेध किया है । वे गाथाएं टीकाके साथ लिखी जाती हैं "अहाकम्माणि भुजति अण्णमण्णे सकम्मुणा उबलित्तेति जाणिज्जा अणुवलिरोति वापुणो" एएहिं दोहि ठाणेहिं ववहारो न विज्जइ एएहिं दोहि ठाणेहि अणायारं तु जाणए" (सुय० श्रु० २ गाथा ८-९) टीका : साधुच प्रधान कारणमाश्रित्य कर्माण्याधाकर्माणि तानिच वस्त्र भोजन वसल्यादीन्युच्यन्ते । एतान्याधाकर्माणि ये मुजते एतैरुपयोगं ये कुर्वन्ति अन्योऽन्यं परस्परं तान स्वकीयेन कर्मणा उपलिसान् विजानीयादित्येवं नोवदेत् तथा अनुपलिप्तानितिवा नोव. देत् । एतदुक्तं भवति-आधाकर्माऽपि श्रुतोपदेशेन शुद्धमिति कृत्वा मुंजान: कर्मणा नोपलिप्यते तदाधाकर्मोपभोगेनावश्य कर्मवन्धो भवतीत्येवं नोवदेत् । यथावस्थित मौन न्द्रागमज्ञस्यत्वेवं युज्यते वक्तुम् माधाकर्मोपभोगेन स्यात्कर्मवन्धः स्यान्नेति । यत उक्तम्-"किंचिच्छुद्ध कल्प्य मकल्प्यं वास्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या, वस्त्र, पात्रं वा भेषजाघवा' तथाऽन्यौरप्यभिहितम् “उत्पयेतहिसाऽवस्था देशकालमयान् प्रति । यस्यामका- कार्या स्यात्कर्म कार्यान्च वर्जयेत्” इत्यादि । गाथा ८ किमित्येवस्याद्वादः प्रतिपाद्यतेइत्याह-आभ्यां द्वाभ्यां स्थानाभ्यामाश्रिताभ्यां मनयोर्वा स्थानयो राधाको पभोगेन कर्मवन्धभावाभावभूतयो र्व्यवहारो न विद्यते । तथाहि यद्यवश्यमाधाकों पभोगेनैकान्तेन कर्मवन्धोऽभ्युपगम्येन एवंचाहागभावेनापि क्वचित्सुतगमनयों दयः स्यात् । तथाहि क्षुत्पपीडितो नसम्यगोर्यापथं शोधयेत् ततश्चव्रजन् प्राण्युपमदेमपि कुर्यात् । मूर्छादि सभावतयाच देहपातेसत्यवश्यभावी प्रसादि व्याघातोऽकालमरणेचाविरति रङ्गीकृता भवत्यार्तध्यानापत्तो चतिलग्गतिरिति। आगमश्च "सव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खेजा" इत्यादिनाऽपि तदुपभोगे कर्मवंधाभाव इति । तथाहि आधाकर्मण्यपि निष्पाद्यमाने षड्जीवनिकायवधः तद्वधेच प्रतीत: कर्मवन्ध इत्यनयोः स्थानयो रेकान्तेनाश्रीयमाणयोर्व्यवहरणं व्यवहारो न युज्यते तथाऽभ्यामेव स्थानाभ्यां समाश्रिताभ्यां सनमनाचारं विजानीयादिति स्थितम्" ६३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562