Book Title: Sachitra Siddh Saraswati Sindhu
Author(s): Kulchandravijay
Publisher: Sankheshwar Parshwanath Jain Mandir
View full book text
________________
स्तुतिमिमां पठिते प्रतिवासरां, जयति' यो ग्रहणी सुखसंपदां। भवति तस्य सदा वरदायिका, उभयलोक -सुकल्पते नरा । हरतु नो. ||१२|| मुनिविलोचनमानमहिसमे, नभसि-मासतिथौ प्रतिपद्रवौ। द्विजवरानचरस्तवनं गिरी, स्तुति मनोद्विजलंब सुतोहरी । हरतु नो. ||१३|| भगवति स्तवनं 'द्रीसकोमलं, भयनदोषदालिद्रविनाशनं । ममकृपा क्रियते विद्याधरं, प्रतिदिनं हृदये कमलापति ।। हरतु नो. ||१४|| कमलभूतनया मुखपंकजे, विसुतते कमलाकरपल्लवे। वीपुक्षते रमते कमलीगजं प्रतिदिनं हृदये कमलापति । हरतु नो. ||१५||
। इति शारदा स्तोत्रं समाप्तम् ।
39
। महाकविलघुपण्डितविरचितं त्रिपुराभारतीस्तोत्रम् । प्रत नं. ५५७/५१८ ५. प्र.नं. ८७५७, ८33७, ८33८
॥ ५ - स्नातस्या.
ऐन्द्रस्येव शरासनस्य दधती मध्ये ललाटं प्रभां, शौ क्ल- कान्तिमनुष्ण गौरिव शिरस्यातन्वती सर्वतः ।। एषाऽसौ त्रिपुरा हृदि द्युतिरिवोष्णांशोः सदाहः स्थिता, छिन्द्याद्वः सहसा पदैस्त्रिभिरघं ज्योतिर्मयी वाङ्मयी ||१|| या मात्रा त्रिपुषी लतातनुलसत्तन्तूस्थिति स्पर्धिनी, वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् । शक्तिं कुण्डलिनीति विश्वजननव्यापार बद्धोद्यमां, ज्ञात्वेत्थं न पुनः स्पृशन्ति जननी गर्भेऽर्भकत्वं नराः ।।२।। दृष्टवा संभ्रमकारि वस्तु सहसा ऐ ऐ इति व्याहृतं, येनाकूतवशादपीह वरदे ! बिन्दुं विनाऽप्यक्षरम् । तस्यापि ध्रुवमेव देवि ! तरसा जाते तवाऽनुग्रहे, वाचः सूक्तिसुधारसद्रवमुचो निर्यान्ति वक्त्रोदरात् ||३||
१ जगति । २ सुखं लभतेनरा । ३ १४२७ नी सालमा स्यना । ४ नतश्री =श्राव भाटिन - मेमने रविवार । ५ प्र । ६ विदूक्षिते । ७ गोखि । ८ छिन्द्यान्नः । ९ पुसी । १० वक्त्राम्बुजात् ।
ORG od

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218