Book Title: Sachitra Siddh Saraswati Sindhu
Author(s): Kulchandravijay
Publisher: Sankheshwar Parshwanath Jain Mandir
View full book text
________________
-: शाक्षरी सरस्वती भन्नप्रयोग :अस्य श्री सरस्वती दशाक्षरमन्त्रस्य कण्वऋषिः, विराट् छन्दः, वाग्देवता विद्या प्राप्त्यर्थे जपे विनियोगः ।
_ अथ ऋष्यादिन्यास : भस्त ७५२ ५ २. भोसg. ॐ कण्वऋषये नमः । (शिरसि) भुष १५२ हाथ भी पोसj. विराट् छन्दसे नमः । (मुखे) ध्य ५२ हाथ २५ी पोल. ॐ वागीश्वरीसरस्वतीदेवतायै नमः। (हृदि) '
। इति ऋष्यादि न्यासः । अथ मन्त्रवर्णन्यासः भस्त ७५२ ५ २५वो. ॐ वं नमः । (शिरसि) ४भए। आन ५२ ॐ दं नमः । (दक्ष श्रवणे) LAL 511 ७५२ ARE ॐ वं नमः । (वाम श्रमणे) જમણી આંખ ઉપરથી ॐ दं नमः । (दक्षिणनेत्रे) 10. मiv ७५२ _ ॐ वां नमः । (वामनेत्रे) well ulist ७५२ . ॐ ग्वां नमः । (दक्षिणनासायाम)
cी नसि51 ७५२ ॐ दि नमः । (वामनासायाम) - મુખ ઉપર હાથી રાખી ॐ नीं नमः । (मुखे) ' લિંગ ઉપર હાથ રાખી ॐ स्वां नमः । (लिंगे)
ગુદા ઉપર હાથ રાખી _ ॐ हां नमः । (गुदायाम्) । इति मन्त्रवर्णन्यासः ।
अथ करन्यासः । ४ ॐ अं कं खं गं घं डं आं अंगुष्ठाभ्यां नमः ।
ॐ ई चं छं जं झं अंई तर्जनीभ्यां नमः ।
ॐ ॐ टं ठ ड ढ णं ऊँ मध्यमाभ्यां नमः । ₹ ॐ ऐं तं थं दं धं नं ऐं अनामिकाभ्यां नमः ।
ॐ ओं पं फं बं भं में औं कनिष्ठाभ्यां नमः ।

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218