Book Title: Sabhashya Tattvarthadhigam Sutram
Author(s): Thakurprasad Sharma
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 22
________________ अध्याय। १९८ वर्णानुसारी सूत्रानुक्रमणिका । -~icticसूत्र। पृष्ठांक ।। ३४ आकाशादेकद्रव्याणि ५ ५ १२१ ३५ आचार्योपाध्याय ९ २४ २१५ ७ १४ १६२ ३६आदितस्तिसृणामन्तरायस्य० ८ १५ १८७ ५ १ १२० | ३७ आद्य संरम्भ. ६ ९१४५ ५ २५ १३१ ३८ आयशब्दौ द्वित्रिभेदौ १ ३५ ३१ ७ १५ १६२ ३९ आये परोक्षम् ... १ ११ १५ ७ १० १६१ ४० आद्यो ज्ञानदर्शनावरण. ८ ५ १७५ १४५ ४१ आनयनप्रेष्यप्रयोग ११६ ४२ आमुहूर्तात् ९ २८ २१७ ४ ४१ ११७ ४३ आरणच्युतादू० ४ ३८ ११६ २ ४० ४४ आर्तरौद्रधर्मशुक्लानि ९ २९ २१७ ९ १९ २१० ४५ आर्तममनोज्ञानां. ९ ३१ २१७ १४१ ४६ आर्या म्लिशश्च २ ४२ ४७ आलोचनप्रतिक्रमण ९ २२ २१३ ४८ आस्रव निरोधः संवरः ९ १ १९१ ७ ३३ १७२ ४९ आज्ञापायविपाक. ९ ३७ २१८ ४ ३९ ५० इन्द्रसामानिक० २ ४१ ५१ ई-भाषैषणा० १९२ ७ २९ १७० ५२ उच्चैर्नीचैश्च ८ १३ १८६ ५३ उत्तमः क्षमा० ५४ उत्तमसंहननस्यै० ९ २७ २१७ ५५ उत्पादव्ययध्रौव्ययुक्तं सत् ५ २९ १३२ २ २८ ५६ उपयोगो लक्षणम् ५७ उपयोगः स्पर्शादिषु २ १९ ४४ ६ ६ ५८ उपर्युपरि ४ १९ १०५ ६ ४ १४३ ५९ उपशान्तक्षीणकषाययोश्च ९ ३८ २१९ ५ १५ १२३ ६० ऊर्ध्वाधस्तिर्यग्व्य० ७ २५ ४ ३२ ११५ । | ६१ ऋजुविपुलमती मनःपर्यायः १ २४ २४ ५ ९ १२२ ए। ५ १८ १२५) ६२ एकप्रदेशादिषु भाज्यः० ५ १४ १२३ २ २७ १ अगार्यनगारश्च २ अजीवकाया० ३ अणवः स्कन्धाश्च ४ अणुव्रतो ऽगारी ५ अदत्तादानं स्तेयम् ६ अधिकरणं जीवाजीवाः ७ अधिके च ८ अधिके च ९ अनन्तगुणे परे १० अनशनावमौदर्य ११ अनादिरादिमांश्च १२ अनादिसम्बन्धे च १३ अनित्याशरण. १४ अनुग्रहार्थ १५ अनुश्रेणि गतिः १६ अपरा पल्योपममधिकं च १७ अपरा द्वादशमुहूर्ता १८ अप्रतिघाते १९ अप्रत्यवेक्षिता २० अर्थस्य २१ अर्पितानर्पितसिद्धेः २२ अल्पारम्भपरिग्रहवं. २३ अवग्रहेहापायधारणाः २४ अविग्रहा जीवस्य २५ अविचारं द्वितीयम् २६ अव्रतकषायेन्द्रियक्रियाः० २७ अशुभःपापस्य २८ असङ्खयेयाः प्रदेशा० २९ असङ्खयेयभागादिषु० ३० असदभिधानमनृतम् ३१ असुरेन्द्रयोः० आ। ३२ आकाशस्यानन्ताः ३३ आकाशंस्यावगाहः ८ १९ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 276