Book Title: Ratnakarand Shravakachar ki Bhasha Tika Ratnatray Chandrika Part 1
Author(s): Khubchand Shastri
Publisher: Digambar Jain Samaj

View full book text
Previous | Next

Page 3
________________ शुचिर्भराव यतो भवन्ति गुखाः पवित्रा गतपकमाणाः। रजोविहीना गणिनामहीनाः प्रसिद्धसंस्नातकमावभाजः ॥२२॥ सत्ये प्रविधि तो धर्म इति लौकिकयामतम् । सवै धर्मो भवान् यत्र मत्यसब प्रतिटने ॥ २३॥ वाप्पेर वाक् शास्ति नु सस्पनत्वं, न स्वय्यथो शस्ति हि सत्यतनम् । मुले मो धर्मकथा कथं स्थाद, केनायित वार शिखिनि अणटे ।। २५॥ संयम्य पाबाशि दयाचिता नो निता भो पद को ऽ हेतुः ।। भा३ इष्टमार्गस्य हि सभियन्ता क्षिप्तम्त्वया नैव पाकटायः॥२५॥ सीबोम्मी बपुरवचेतोयोनिरोधे स्थिरतामुपैति । स्वच्छुचीर्यानुगतः प्रकृत्या, शकः स एवात्र यया सुवर्गः ।। २६ ॥ इनको बाजपिपंश्चेन्चममाघरमालिकाम् । अस्थमपन् वा कथं दृष्टकमायग्रहदुःस्थितीः ॥ २७॥ भकिम्चनस्वं परमो विवेको, निजस्वरूपे यदि वा स्थिरत्वम् । मिथ्याशः कमलविवारसंभवं तुस्यमयतस्तत् ॥ २८ ।। पुनपसर्व विषयविरमणं, निजपदशरणं परपरिहरणम् । अथ च विवसन पदमनुभवनं श्रुतमनुमननं मवभयहरणम् ॥२६॥ इत्यादि सापयते विवेकी त्वत्साधिपदाभिलाषी ! रोबेश्यमभ्यास्प भवत्ययोगी,मोऽन्ते व सिद्धी भ्र वशंप्रसिद्धः ॥३.upeef इति तब महिमान को न शक्नोति नक्तुम् । सुरगुलपि यत्राशकां वै व्यक्ति बिरपति यदि जिला मामकीनामृतम् । कि मपरमभिदध्मो विठ मेऽन्तः सदैव ॥ ३१ ॥ मो मोहतमीचन्न, त्वदीयाः सकला कक्षा बन्दे स्त्रीमि नमस्कर्वे, भूयो भूगो पले बजे ॥३१॥ १-अपो स्वपिन सति हि-निश्चयेन प्रतवं शास्ति वागिति शेषः। 1-पपयें।ा भावम, इस्पर्थः ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 431