Book Title: Ratnakarand Shravakachar ki Bhasha Tika Ratnatray Chandrika Part 1
Author(s): Khubchand Shastri
Publisher: Digambar Jain Samaj

View full book text
Previous | Next

Page 2
________________ सम्यग्दर्शन-स्तोत्रम् ( स्याहार गाचस्पति, गिद्यावारिधि परिडत खूब पम्पूजी जैन ) विर्य पुण्यात् स वो धर्मो जगदमृतवर्षणः । सेत्स्यत् मिद्धयत्-प्रसिद्धात्मज्योतिरानन्दनिर्भरः॥१॥ 4 समाराध्य संसिवाः सिद्धयन्त्याला जिनेश्वराः । सेत्स्यन्ति साधयो नूनं जगदुद्धरणे धमम् ॥२॥ पेनास्माऽसंकतो भाम्बान् न स्यादिमिग्गोचरः । भवेत्तापत्रयोन्मुक्तम्तथा दुर्गतिद्ग्गः ॥ ३॥ रोषते भव्यता यस्मै विशुद्धिर्देशना मती । करणापेक्षिणी साचात् क्षयोपशमपूर्वजा ॥ ४i यस्मादभ्युदयाः पुंसां महदाश्चर्यकारिणः । निःश्रेयसफलाः सर्वे फलन्ति सरसा: शुमाः ॥५॥ यस्य पादप्रसादेन शकारचक्रधरास्तथा। जातास्तार्थकृतोऽस्याहो वाछिताप्रसाधकाः ॥६॥ यस्मिन्नुदीयमानेऽन्तः शकरः कुकुरः कषिः । दीनो हीनोऽपि चाण्डालो जारते दिरिओवरः ॥७ स वं श्रीमान् गुणाधीश सावं सम्यक्त्व शंकर! । समुद्धर भवाम्भोधी पखटः सीदतो अनार समितिकम् त्वमेव जगतां बन्युः सर्वापत्तिनिवारणः । माथिव्याधिहरो वाल-वैधः सद्यः सुखमयः ।। स्वमेव जगतत्राता शान्तिदः करुणार्णवः । परमं शरणं नणा मालं जगदुःखमम् ॥१०॥ मोषमार्गप्रणेता त्वं वनी कर्माद्रिभेदने । बन्योऽनिन्धो मुनीनां तु गेयी ध्येयो महात्मनाम् ॥११॥ शब-सद्भी (संवेग) दयास्तिक्य-चतूरलाकरावधेः । त्वं शुद्रात्मभुषः पाता सझानवतसायना १२ अहो धर्म ! बगनाथ परान्मन् परमेश्वर ! श्रेयोनिधे महानग! पवित्र मुणसागर ॥ १३ ॥ . . जन्ममृन्युजरासर्प-प्रयीदष्टमरं नरम् । तापक्षागपाण स्त्वं, निषिीपुरुष कणाद ॥१४॥ वाम। श्रेणिका व्रतहीनोऽपि, स्वत्प्रसादेन केवलम् । श्वाश्री स्थितिमाकृष्य भावित पैश्वोऽमरद ॥१॥ महं दुखत्रयोदग्यो, मत्वा दुःखमय जगत् । अवगाहे शरण्यं स्वा- गनन्तं शांतिसागरम् ॥१६॥ स्वायतरा गया: सर्वे मता मान्योषिोपमाः। त्वांत एवं समामाघ, भवन्त्यश्ववार्धयः॥१७॥ स्वदुपकारसहस्रकृयामनुपरद्धिरित्र प्रथितजिनः । ___ अखिलधर्मपदेषु महत्स्वपि प्रथम एव भवान् समुदीरितः ॥ १८ ॥ तपोऽमृतैरिगणः मुसिक्ता स्वया विना सा ननु बीजरिता। समाधरित्री सुकृतस्य धात्री भवेन्न निर्वाणतरोः सवित्री ॥१६॥ स्वयं महान का महतां सुमान्यस्त्वामन्तरा म देवधर्म एषः। . भवेश भेचा विधिपर्वताना, वर्ण विना शक्र इवाद्वितीयः ॥२०॥ अपूर्वकन्पद्रुमसभिभं स्या -मनाश्रयन्ती प्रथिता विशाला। कई नु वा स्याएजुवालतेय-मनन्तवीर्यप्रदसरफलान्सा ॥ २१ ॥ --"जन्ममृत्युजरापहा" इति च पाठान्तरम् । २-"प्रथममेव" इति वा ! प्रथम पूर्वमादी, प्रथम भायो मुख्या, भवानेष उक्त इत्पर्यः।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 431