Book Title: Pruthvichandra tatha Gunsagarnu Saral Charitra
Author(s): Ratnaprabhvijay
Publisher: Vardhaman Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 9
________________ . ॐ ही अहँ नमः श्री संभवनाथाय नमः। નમો નમઃ શ્રી ગુરૂનેમિસૂરએ | શ્રી પૃથ્વીચંદ્ર-ગુણસાગરનું બાલોપયોગી ચરિત્ર ' શ્રીકૃથ્વીચંદ્ર અને ગુણસાગરનું બાલાવબોધરૂપ ચરિત્ર પ્રારંભ ॥ ॐ नमः श्रीवीतरामाय ॥ તત્ર પ્રથમ सरनुभवाय. प्रणाम्य श्रीमहावीरं, शंकरं परमेश्वम् । पथ्वीचन्द्रचरित्रस्य, कुर्वे चालावबोधकम् ॥१॥ धर्मविद्याविदा येन, गुणैराकृष्य मार्गणान् ॥ सलक्ष्यं निर्मितं चित्तं, स श्रीवीरः श्रिये ऽस्तुवः ॥२॥ सर्वातिशयसंयुक्ता , प्रातिहार्याष्टकान्विताः ।। येऽतीताः सन्ति एष्यन्तस्ते जिना ददतां मुदम् ॥३॥ सिद्धाः प्रसिद्धा आचार्यो-पाध्यायः सर्वसाधवः॥ प्रपञ्चयन्तु वः श्रेयः, पच्चैते परमेष्ठिनः ॥४॥ स्वभावान्निर्मला नित्यं, दर्शनान्मार्ग दर्शिनः ।। सन्तोऽर्कवत् सदा वन्द्या, दोपापगमकृत्कराः ॥५॥ संपते हृदालोको, यद्भयेन पदे पदे ॥ न निन्द्या ध्वान्तब होपात्मका अपिच दुर्जनाः ॥६॥ नुत्वा पूर्वकवीन् नत्वा, स्व गुरुन् सद्गुणे गुरुन् । वक्षयामि जीवजीवातुं, किंचिद्धर्मकथा महम् ॥७॥ स्वस्तिकृत् सिद्धिमार्गाणां, स्वर्णाङ्ग पूर्णकु भवत् ॥ नाभेयो भाति वैडूर्य-पिधानं कुंतलंछलात् ॥८॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 301