Book Title: Prasamrati Prakarana
Author(s): Umaswati, Umaswami, Mahesh Bhogilal, V M Kulkarni
Publisher: Nita M Bhogilal & Others

Previous | Next

Page 118
________________ प्रशमरति अशुभशुभकर्मपाकानुचिन्तनार्थी विपाकविचय: स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं सस्थार्नावेचयस्तु ॥ २४८ ॥ जिनवरवचनगुणगणं संचिन्तयतो वर्धाद्यपायांश्च । कर्मविपाकान् विविधान् संस्थानविधीननेकांश्च ॥ २४९ ॥ नित्योद्विग्नस्यैवं क्षमाप्रधानस्य निरभिमानस्य । धुतमायाकलिमलनिर्मलस्य जितसर्वतृष्णस्य || २५० ॥ तुल्यारण्यकुलाकुलविविक्तबन्धुजन समवासीचन्दनकल्पनप्रदेहादिदेहस्य || २५१॥ आत्मारामस्य सत: समतृणमणिमुक्तलेष्टुकनकस्य । स्वाध्यायध्यानपरायणस्य दृढमप्रमत्तस्य ॥ २५२ ॥ अध्यवसायविशुद्धे प्रशस्तयोगैर्विशुध्यमानस्य । चारित्रशुद्धिमग्ग्रामवाप्य लेश्याविशुद्धिं च ॥ २५३॥ तस्यापूर्वकरणमथ घातिकर्मक्षयैकदेशोत्थम् । ऋद्धिप्रवेकविभववदुपजातं जातभद्रस्य ।। २५४ || 100

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168