Book Title: Prasamrati Prakarana
Author(s): Umaswati, Umaswami, Mahesh Bhogilal, V M Kulkarni
Publisher: Nita M Bhogilal & Others

Previous | Next

Page 140
________________ प्रशमरति 122 तत्र सुरलोकसौख्यं चिरमनुभूय स्थितिक्षयात्तस्मात्। पुनरपि मनुष्यलोके गुणवत्सु मनुष्यसंघेषु ॥२९९॥ जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसंपन्न : । श्रद्धासम्यक्त्वज्ञानसंवरतपोबलसमग्र : ॥३०॥ पूर्वोक्तभावनाभावितान्तरात्मा विधूतसंसार : । सेत्स्यति तत: परं वा स्वर्गान्तरितस्त्रिभवभावात्॥३०१॥ यश्चेह जिनवरमते गृहाश्रमी निश्चित : सुविदितार्थ : । दर्शनशीलव्रतभावनाभिरभिरञ्जितमनस्क : ॥३०२॥ स्थूलवधानृतचौर्यपरस्त्रीरत्यरतिवर्जित : सततम्। दिग्वतमूवं देशावकाशिकमनर्थविरतिं च॥३०३॥ सामायिकं च कृत्वा पौषधमुपभोगपारिमाण्यं च। न्यायागतं च कल्प्यं विधिवत्पात्रेषु विनियोज्यम् ॥३०४॥ चैत्यायतनप्रस्थापनानि कृत्वा च शक्तित : प्रयत:। पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्या : ॥३०५।।

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168