SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ प्रशमरति 122 तत्र सुरलोकसौख्यं चिरमनुभूय स्थितिक्षयात्तस्मात्। पुनरपि मनुष्यलोके गुणवत्सु मनुष्यसंघेषु ॥२९९॥ जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसंपन्न : । श्रद्धासम्यक्त्वज्ञानसंवरतपोबलसमग्र : ॥३०॥ पूर्वोक्तभावनाभावितान्तरात्मा विधूतसंसार : । सेत्स्यति तत: परं वा स्वर्गान्तरितस्त्रिभवभावात्॥३०१॥ यश्चेह जिनवरमते गृहाश्रमी निश्चित : सुविदितार्थ : । दर्शनशीलव्रतभावनाभिरभिरञ्जितमनस्क : ॥३०२॥ स्थूलवधानृतचौर्यपरस्त्रीरत्यरतिवर्जित : सततम्। दिग्वतमूवं देशावकाशिकमनर्थविरतिं च॥३०३॥ सामायिकं च कृत्वा पौषधमुपभोगपारिमाण्यं च। न्यायागतं च कल्प्यं विधिवत्पात्रेषु विनियोज्यम् ॥३०४॥ चैत्यायतनप्रस्थापनानि कृत्वा च शक्तित : प्रयत:। पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्या : ॥३०५।।
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy