Book Title: Prasamrati Prakarana
Author(s): Umaswati, Umaswami, Mahesh Bhogilal, V M Kulkarni
Publisher: Nita M Bhogilal & Others

Previous | Next

Page 142
________________ प्रशमरति तत्र सुरलोकसौख्यं चिरमनुभूय स्थितिक्षयात्तस्मात् । पुनरपि मनुष्यलोके गुणवत्सु मनुष्यसंघेषु ॥ २९९॥ जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसंपन्न : | श्रद्धासम्यक्त्वज्ञानसंवरतपोबलसमग्र : || ३०० || पूर्वोक्तभावनाभावितान्तरात्मा विधूतसंसार : । सेत्स्यति ततः परं वा स्वर्गान्तरितस्त्रिभ्वभावात् ||३०१ || यह जिनवरमते गृहाश्रमी निश्चित: सुविदितार्थ : । दर्शनशीलव्रतभावनाभिरभिरञ्जितमनस्क : ||३०२ || स्थूलवधानृतचौर्यपरस्त्रीरत्यरतिवर्जित : सततम् । दिग्व्रतमूर्ध्वं देशावकाशिकमनर्थविरतिं च ॥ ३०३ ॥ सामायिकं च कृत्वा पौषधमुपभोगपारिमाण्यं च ! न्यायागनं च कलई विधिवत्पात्रेषु विनियोज्यम् ||३०४॥ चैत्यायतनप्रस्थापनाति कृत्वा च शक्तित प्रयत: । पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्या: ॥ ३०५ ॥ 124

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168