SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ प्रशमरति तत्र सुरलोकसौख्यं चिरमनुभूय स्थितिक्षयात्तस्मात् । पुनरपि मनुष्यलोके गुणवत्सु मनुष्यसंघेषु ॥ २९९॥ जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसंपन्न : | श्रद्धासम्यक्त्वज्ञानसंवरतपोबलसमग्र : || ३०० || पूर्वोक्तभावनाभावितान्तरात्मा विधूतसंसार : । सेत्स्यति ततः परं वा स्वर्गान्तरितस्त्रिभ्वभावात् ||३०१ || यह जिनवरमते गृहाश्रमी निश्चित: सुविदितार्थ : । दर्शनशीलव्रतभावनाभिरभिरञ्जितमनस्क : ||३०२ || स्थूलवधानृतचौर्यपरस्त्रीरत्यरतिवर्जित : सततम् । दिग्व्रतमूर्ध्वं देशावकाशिकमनर्थविरतिं च ॥ ३०३ ॥ सामायिकं च कृत्वा पौषधमुपभोगपारिमाण्यं च ! न्यायागनं च कलई विधिवत्पात्रेषु विनियोज्यम् ||३०४॥ चैत्यायतनप्रस्थापनाति कृत्वा च शक्तित प्रयत: । पूजाश्च गन्धमाल्याधिवासधूपप्रदीपाद्या: ॥ ३०५ ॥ 124
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy