SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ प्रशमरति अशुभशुभकर्मपाकानुचिन्तनार्थी विपाकविचय: स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं सस्थार्नावेचयस्तु ॥ २४८ ॥ जिनवरवचनगुणगणं संचिन्तयतो वर्धाद्यपायांश्च । कर्मविपाकान् विविधान् संस्थानविधीननेकांश्च ॥ २४९ ॥ नित्योद्विग्नस्यैवं क्षमाप्रधानस्य निरभिमानस्य । धुतमायाकलिमलनिर्मलस्य जितसर्वतृष्णस्य || २५० ॥ तुल्यारण्यकुलाकुलविविक्तबन्धुजन समवासीचन्दनकल्पनप्रदेहादिदेहस्य || २५१॥ आत्मारामस्य सत: समतृणमणिमुक्तलेष्टुकनकस्य । स्वाध्यायध्यानपरायणस्य दृढमप्रमत्तस्य ॥ २५२ ॥ अध्यवसायविशुद्धे प्रशस्तयोगैर्विशुध्यमानस्य । चारित्रशुद्धिमग्ग्रामवाप्य लेश्याविशुद्धिं च ॥ २५३॥ तस्यापूर्वकरणमथ घातिकर्मक्षयैकदेशोत्थम् । ऋद्धिप्रवेकविभववदुपजातं जातभद्रस्य ।। २५४ || 100
SR No.022070
Book TitlePrasamrati Prakarana
Original Sutra AuthorUmaswati, Umaswami
AuthorMahesh Bhogilal, V M Kulkarni
PublisherNita M Bhogilal & Others
Publication Year1989
Total Pages168
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy