Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press
View full book text
________________
प्र० वा० वृत्तो० (४ परिच्छेदः)
अन्योन्यप्रत्ययापेक्षा यस्या य आत्मीयः प्रत्यय: सहकारिकारणं इन्द्रियादि तस्मिन्नपेक्षायत्तिर्यासां तास्तथा सत्यः स्वजातिसमुद्भवाः समनन्तरप्रभवा न तु परंपरयाप्यात्मापेक्षिण्य इत्यर्थः । एतावति कारणकलापेऽयमात्मभावः षडायतनं गृहीतोऽन्वयव्यतिरेकभाक् प्रतिबद्धः कारणत्वेन ततोन्यस्य' कल्पनेऽमवस्था कारणा-: नां । तस्मान्नादृष्टसामर्थ्यस्यात्मनो निवृत्तौ प्राणा' दिनिवृत्तिर्युक्ता ॥ ( २१६,२१७)
४९२
किञ्च (1)
श्रावणत्वेन तत् तुल्यं प्राणादि व्यभिचारतः ।
न तस्य व्यभिचारित्वाद् व्यतिरेकेपि चेत् कथम् ॥२१८॥
तत् प्राणादिसाधनं श्रावणत्वेन हेतुना व्यभिचारतोऽनैकान्तिकत्वात्* तुल्यं । नैतदस्ति । तस्य श्रावणत्वस्य विपक्षाद् बहुलं व्यतिरेकेपि व्यतिरेकस्य व्यभिचारतः। न हि श्राव (ण) त्वमनित्येभ्यः प्रायो व्यावृत्तमित्यनित्यत्वव्यतिरेकाव्यभिचारि वाक्यमवसातुं । " पक्ष एवानित्येन सहाकार्यंविरोधात् । प्राणादि तु नियमेन विपाकस्यतिरेकाव्यभिचारीति न युक्तं श्रावणत्वेन तुल्यमिति चेत् । पृच्छत्याचा र्थः । प्राणादिश्रावणत्वेनातुल्यं कथमिति । (२१८)
इतर आइ ।
नासायादेव विश्लेषस्तस्य नन्वेवमुच्यते । साध्येनुवृत्यभावोर्थात् तस्यान्यत्राप्यसौ समः ॥ २१९ ॥
तस्य श्रावणत्वस्यासाध्याद् विपक्षादेव न विश्लेषो व्यावृत्तिः किन्तु सपक्षादपि । प्राणादेस्तु सर्व्वस्य जीवच्छरीरस्य सात्मत्वेन साध्यत्वात् (1) सपक्ष एव नास्तीति
मन्ततो व्यावृत्तिरिति (1) अत्राह । नन्वेवमसाध्यावेब श्रावणत्वस्य न विश्लेष roob इत्याख्याने साध्ये साध्यवति सपक्षेऽनुवृत्तेरन्वयस्याभावोऽर्थादुक्तः स्यात् । यो हि विपक्षमात्रादव्यावृत्तः स सपक्षादपि व्यावृत्तेरन्वयरहित उक्तो भवति । तथा च प्राणादेरसौ सपक्षानुवृत्त्यभावः समः । न हि प्राणादिसपक्षे क्वचित् सिद्धं । सर्व्वस्य जीवच्छरीरस्य पक्षत्वात् । ( २१९ )
असाध्यादेव विच्छेद इति साध्यस्तितोच्यते । अर्थापत्यात एवोक्तमेकेनोभयदर्शनम् ॥२२०||
३ परः ।
१ आत्मादेः ।
उभयत्र व्यतिरेकव्यभिचारस्य तुल्यत्वात् ।
यद्यपि कुरुधादेरनित्याद् व्यावृतः सपनाकाशात् तथापि व्यभिचारो
इच्छाविशब्देऽनित्यत्वादिति ।

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610