Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press

View full book text
Previous | Next

Page 576
________________ प्रमाणवात्तिकम् १८] तत्संशयेन जिज्ञासो तत्साधनायेत्यर्थेषु तत्साध्यफलवाञ्छा तत्सारूप्यतदुत्पत्ती तत्सुखादि किमज्ञानं तत्स्यादालोक तत्स्वजात्यनपेक्षाणा तत्स्वभाव [ग्रहाद् व तत्स्वरूपाव तथाऽकारणमेतत् तथाकृतव्यवस्थे तथात्मा यदि दृश्येत तथानपेक्ष्य सम तथानीलादिरूपत्त्वा तथानुभवरूपत्त्वात्तु तथानुभूतसा तिथानेककृदेकोपि तथान्यत्रापि सम्भा तथान्यानोप तथापरं प्रतिन्यस्तं तथापि पक्षदोष तथापि न विरागोत्र तथापि विजयस्तस्या तथाप्यन्योन्यहेतु तथा प्रसिद्धेः सामर्थ्याद् तथाभूतात्म तथाभेदावि तथा भेदो • तथाभ्युपगमे तथाभ्युपगमे बुद्धेः तथार्थान्तरभावे स्यात् तथार्थो धी ४।१९ तथावभासमानस्य २।३५२ ३९२ तथा वस्त्वेव वस्तूनां २।९६ ३३१७९ तथाविधाया २।१३ २३३२३ तथा सति परोप्येनां २।४५० २।२५१ तथास्वर्मि ४।१४८ २०४०८ तथा स्वलिङ्गमाधान २।१०५ २४० तथा हि नीला २।५१२ ३७५ तथा हि परतंत्रेषु . . २०२९८ २।१८१ तथा हि मूलमभ्यासः १११३२ १११८३ तथा हि सम्यक् लक्ष्यन्ते २।५०३ २।३३१ तथा हेतुन तस्यैव ३।२०६ ४।२१२ तथा हेत्वादिदोषोपि . . ४८२ . २।१८५ तथा ह्याश्रित्त्य पितरं २।४०२ २१४३४ तथेहापीति १११७४ २०४३६ तथेष्टत्त्वाददोषो .. २०१० २।२९२ तथैव धर्मिणी ४।१४४ ३।८३ तथैवादर्शनात् २।३५६ २।२१ तथोत्पत्तेः सहेतुत्वा . १६९ ४।२६५ तदङ्गभावहेतुत्त्व ११११८ ४।१६४ तदज्ञानस्य विज्ञानं । २।२६४ ४।१४९ तदतद्रूपि २।२५१ ११२२७ तदतुल्यक्रियाकाल: २।२४५ ४।२८७ तदत्यन्त २।९९ २४४ तददृष्टं कथनाम २१३४४ ४।१९३ तदनात्यन्तिक हेतोः १११९२ ४।२७१ तदन्यपरिहारेण -३।९५ ३३१७३ तदन्यसंविदो २।३३० ३।१७५ तदन्योपगमे तस्य ४१५ ३२२६६ तदप्रसिद्धावर्थस्य २।४७६ २।४८० तदभावः प्रतीयेत ३।२०२ ४।३७ [तदभावे च तन्नेति ३।२६ २१४६३ तदभावेपि तन्नेति .... ३२५

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610