Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press

View full book text
Previous | Next

Page 596
________________ १८] प्रमाणवात्तिकम् यन्नान्तरीयिका ४।२०२ यानान्तरीयका ४१२०२ यनिष्ठात इमे २।३० याप्यभेदानुगा २०४६ यः पश्यत्यात्मानं १२१९ या भावि ३।१९८ यः प्रत्यक्षो धियो २।४७० यां भूत्वा ह्यभवद्भावो २।११० यःप्रमाण ११३४ यावच्चात्मनि न १११९३ यः प्रमाणमसाविष्टो ११३४५ यावन्तोंशसमारोप - ३४९ यमात्मान पुर ३।१७८ युक्ताङ्गुलीति सतें . १११०१ यस्माच्च तुल्यं १११२८ युक्तिमागममात्रेण. .. ११२६० यस्मात् किलेदृशं ३।३३२ युक्त्यागमाभ्यां १११३५ यस्मात् प्रमेये २।३४६ युक्त्या ययागमो ४१६ यस्मादतिशयाज्ञान २॥३८२ युगपद् बुद्धयदृष्टञ्चेत् २।५०२ यस्मादेकमनेकञ्च २॥३६० येनाडशेनादधद् धूमं . ४२५५ यस्माद् देश १११८६ येनासौ व्यति ४।२४३ .. यस्माद् द्वयोरेकगतौ २१४४२ येऽपि तन्त्र ३२३०९ ... यस्माद् यथा निविष्टो २३३४८. येऽपरापेक्षतद्भावा . ४।२८५ यस्मानानार्थवृत्ति ... ३६३२३ येषाञ्च योगिनो २३४५६ यस्य कर्म हि प्रत्येकं २३०३ येषां वस्तुवशा - ३२६४ यस्य प्रमाणसंवादि ३३१५ यवाहमिति धीः १२२०३ यस्य प्रमाणसंवादि वचनं सो ३।३१४ योऽग्रहः सङगते . २१३९ यस्य रागादयस्तस्य १।१६० योग्याः पदार्था । ४।१२५ यस्य सत्त्वे भवत्येव २२६ योजनाद्वस्तुसामान्ये । २।८१ यस्य हेतोरंभावेन ४।२१३ यो यथा रूढितः २११५९ यस्यात्मा वल्लभ ११२३६ यो द्वर्णसमुत्थान ३३०२ यस्यादर्शन ___३॥१३ यो यस्य विषयाभास २।४२९ यस्यापि नानोपाधे ३५२ यो हि भावो यथाभूतो २२८१ यस्याप्रमाणं स वाच्यो .. २१८९. रसरूपादियोगश्च ११९२ यस्याभावः क्रियेत २।११६ रसवत्तुल्यरूपत्त्वा ३३३३१ यस्याभिधानतो ३३१२९ रागप्रतिघ ०२१४ यस्यार्थस्य निपातेन २।२५५ रागादिवृद्धिः ११७० यस्योभयान्तव्यवधि २।१११ रागाद्यनि १११६९ या च सम्बन्धिनो २।६२ रागीचन्दनकल्पानां २२५४ यादृश्याक्षेपिका .११४३ रागी विषमदोषेपि १४१५५

Loading...

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610