Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press
View full book text
________________
२४ ]
प्रमाणवात्तिकम्
तैलाभ्यङ्गानि तैस्तैरुपप्लव तौल्यं तत्कार तौ सङ्केतभेद तौल्यं न तत्कारण त्यक्त्वेमां क्लेश त्यजत्यसौ यथात्मानं त्याज्योपादेयभेदे त्रिकालविषयत्त्वात्तु त्रिविधं कल्प त्रिष्वन्यतमरूप त्रितोतॊद्भवः कर्म व्यैकसंख्या निरासो दधानं तच्च दयया श्रेय आचष्टे दयालुत्वात्परार्थञ्च दयावान् दुःखहानार्थ दर्शनं नीलनिर्भासं दर्शनान्येव भिन्ना दर्शनात्प्रत्यभिज्ञानं दर्शनोपाधिरहित दर्शयेत् साधनं स्या दहनप्रत्ययाङ्गादे दाराः षण्णगरीत्यादौ दिङमात्रदर्शनं तत्र दीपमात्रेण सद्भावा दीर्घादिग्रहणन्न स्याद् दुःखज्ञानेऽविरुद्धस्य दुःखभावनयाप्येष दुःखभावनया स्याच्चे दुःखसन्तान दुःखं संसारिण: स्कन्धा
१।२६१ दुःखस्य, शस्तनैरात्म्य १११४८ ४।२३५ दुःखं हेतुवशत्त्वाच्च १११७९ ४।१६० दुःखासंवेदनं किन्तु २।४५८
३।६० दुःखे विपर्यासमतिः सन्त. १४८ ११८३ ४।१६१ दुःखोपकारान्न
११२३३ १।२०७ दुःखोपकार
२।४५८ १।२४० दुःखोत्पादस्य हेतुत्वे १।२०४ १।२४२ दुर्लभत्त्वात्प्रमाणानां ३।२१९ ४११६४ दुर्लभत्त्वात्समाधातु १६६० २।२८८ दुष्येद् व्यर्थाभिधानेन
४।६२ ४।२३ दुःसन्तानसंस्पर्श
१११९८ ११२७४ दुरासन्नादिभेदेन
२।४०८ २।६४ दूरं पश्यतु वा मा वा २।३०७ दूरे यथा वा मरुषु २०३५६ १।२८४ दूष्यः कुहेतुरन्यो ३।२६३ १।१४८ दृश्यम्पृथग
१२९० १११३४ दृश्यदर्शनयो
२।३२५ २।३३५ दृश्यः संयोग इति १।९१ २।२३८ दृश्यस्य दर्शनाभावा ३।२०२,२।८८ २।२३६ दृश्यात्मनोरभावार्था २॥३३५ दृश्येत रक्ते चैकस्मिन् ४।५५ दृश्य गवादौ
२।२३७ ४।२५६ दृष्ट: कोऽभिहितो येन ३।२४२ ३।६६ दृष्टं जन्मसुखादीनां २।२५२ ४।९७ दृष्टं बुद्धेर्न चान्य
१२२६६ २।४०७ दृष्टयुक्तिरदृष्टे
३।२१ २।४८५ दृष्टयोरेव सारूप्य २।४४५ १।१९६ दृष्टं संवेद्यमानन्तत् २।३९० १।२४० दृष्ट: साधनमित्येके १।२२८ दृष्टं सुखादेर्बुद्धे
२।२५३ १११९८ दृष्टस्मृतिमपेक्षे
२।२९८ १।१४९ दृष्टाख्या तत्र चेत् २।४४३
३.३ १२८७
४१

Page Navigation
1 ... 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610