Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press

View full book text
Previous | Next

Page 586
________________ २८ ] प्रमाणवात्तिकम् नानित्त्ये रूपभेदोस्ति ३.२८२ नार्थाद्भावस्तदा २।३७५ नानुत्पादव्ययवतो २१४६५ नार्थे तेन तयोर्न ४।१५ नानुभूतोनुभव २॥४३७ नार्थोऽसंवेदनः २॥३९० नानेकत्त्वस्य तुल्यत्त्वा १११०६ नालं प्ररोढुमत्यन्तं . . १।२११ नानेकरूपो वाच्यो २११०२ नालं बीजादिसंसिद्धो १।२६० नानेकहेतुरिति चे ११०७ नावस्तुरूपन्त - २२८० नानकशक्त्यभावेपि २।५३५ नाविचित्रस्य २।२३२ नानोपाधि ३५१ नाशंक्या एव . . ३१८५ [नानोपाध्युपकाराङ्ग ३१५२ नाशनं जनयित्वा' ४१२८१ नान्तरीकता ज्ञेया ४।२५८ नाशस्य सत्यवाधो श६८ नान्तरीयकताभावा ३।२१२ नाशः स्वभावो भावानां ३।२८१ नान्तरीयकतासाध्ये ४।६८ नाशेन . . . ३।२७५. नान्तरीयकता सा . ४।२४६ नाश्ववानिति ३।२३ नात्यत्र प्रान्ति . . ३६८० नाश्वास इति चे २०६९ नान्यसाधनभावः ॥३१३ नासत्तासिद्धिरित्युक्तं . ३२८९ नान्यास्य नित्यता . - २॥१०२ नासाध्यादेवविश्लेष ४।२१८ नान्योऽनुभाव्यं S स० त० ४८३ .४।११६ २।३२७ नासिद्धे भावधर्मोस्ति N.S ३३१९० नान्वयव्यतिरेकी ४।२४४ नास्तित्वं केन गम्येत २८७ [नापेक्षाऽतिशये ३॥१६२ नास्ति संख्याय्यते । ३१६ नापेक्षेतान्यथा २।५२१ [नास्ति संख्याप्यते ३।१७ नापेक्षेतान्यथा साम्यं २।५२३ नास्त्येक ११८८ नापेक्ष्येत पुनर्यत्नं १।१२५ नित्त्यत्त्वाच्च २।२० नापत्यभिन्नं तद्रूपं ३।१६४ नित्त्यत्त्वादपि २।२२ नापौरुषेयमित्येव ३२८४ नित्यत्त्वादाश्रया ३१२३३ नाप्रसिद्धस्य लिङ्गत्वं २।४६३ नित्त्यं तदर्थसिद्धिः ३२९३ नामादिकं निषिद्धं २॥३७३ नित्यं तन्मात्रविज्ञाने ३९९।१०१ नामादिवचने २॥११ नित्यं तमाहुन्विद्वांसो १२२०६ नामुक्तिः पूर्व २।१९७ नित्त्यमात्मनि सम्बन्धे २।३७६ नारोपित ३५६ नित्त्यं प्रमाण नैवास्ति ११०८ नायं स्वभावः कार्य २॥३३८ नित्त्यस्यानुप ३२२६१ नार्थसिद्धिस्ततस्तद्धि ३१२१३ नित्त्यस्याव्यतिरेकित्त्वा १२५

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610