Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press
View full book text
________________
५२०
प्र
प्र० वा. वृत्ती० (४ परिच्छेदः) को दानादयः। भूमौ तु वैपाकिकाः पारमिताख्याः (।) तेपि द्विधा साभिसंस्कारान(5a) भिसंस्कारभेदेन । भूमयो हि सप्त साभिसंस्काराः। आभोगनिमित्तबलेन समाधेः
प्रवर्तनालवापि सप्तम्यां निमित्तं निवर्तते नाभोगं निमित्तशङ्कासद्भावादष्टम्यान्त्वाभोगोपि निवर्तते शुद्धिभूमिप्राप्त्योभयनिवृत्तेः स्वरसवाही समाधिर्भवति। यद्वलात्सर्वजगदर्थसम्पादको भवति । सर्वसंविल्लाभाय सर्वानुशासको भवति। सा चेयं हेत्ववस्था भगवतश्चित्तोत्पादादारभ्य बोधिमण्डोपसंक्रमणमारविध्वंसनवज्रोपमसमाधिपर्यन्ता दशपारमितात्मिका । फलन्त्वेकादशी भूमिः । क्षयानुत्पादज्ञानं बोधिः। हेत्ववस्था चादावेव चतुःसम्पदा विशिष्यमाणत्वात्सर्वेभ्योऽतिशयवती। .. · अशेषपुण्यज्ञानसम्भाराभ्यासो निरन्तराभ्यासो दीर्घकालाभ्यासः सत्कृत्याभ्यासश्चेति सम्पच्चतुष्टयं। इहैव जन्मनि काव्यशास्त्रकलादिष्वभ्यासान्निरतिशया गुणप्रकर्षसम्पज्जायते (1) याऽन्येमं साप्यशक्या चिन्तयितुं। तथैकजन्मोपातकुशलेन देवादी निरतिशयाष्टगुणैश्वर्यादिप्रकर्षसंपद् भवति (1) किंपुनर्वशिताप्राप्तोपरिमितानन्यकल्पाभ्यासोपचीयमानपुण्यज्ञानसम्भारो न यास्यति परां सम्प्रदमित्य (स)म्भाव्यमेतत्। कारणविशेषाच्च कार्य विशिष्यत इति फलसम्पदपि चतुर्षा विशिष्यते। प्रहाणज्ञानरूपकायप्रभावचतुःसंपद्योगात् । प्रहागसंपदपि चतुर्धा प्रकथ्यते । सर्वह्वे(?) णं प्रहाणमत्यन्तप्रहाणं सर्वसमाधिसमापत्यावरणप्रहाणञ्च । ज्ञानसम्पदपि चतुर्धा विशिष्यते। सर्ववस्तुज्ञानं अनुपदिष्टज्ञानं अयुग्मज्ञानञ्च। रूपकायसंपदपि चतुर्विधा लक्षणसंपत् द्वात्रिंशन्महापुरुषलक्षणप्रतिलम्भात्। अनुव्यञ्जनसम्पद (5b) शीत्यनुव्यञ्जनप्राप्तेः। बलसंपन्नारायणबलसमन्वितत्वात्। वज्रसारास्थिशरीरतासम्पत् दृढाभेद्यशरीरत्वात्। प्रभावसम्पदपि चतुर्विधा। बाह्यविषयनिर्माणपरिणमनाधिष्ठानवशित्वसम्पत्। आयुरुत्सर्गाधिष्ठानवशित्वसम्पत्। आवृताकाशसुदूरक्षिप्तगमनाल्पबहुप्रवेशनवशित्वसम्पत्। विविधनिजाश्चर्यसर्वधर्मसम्पच्च । उपकारसम्पदपि उभयावस्थाभाविनी चतुर्धा विव (?)शिष्यते। धर्मचक्रप्रवर्तनापायत्रयसंसारदुःखात्यन्तनिर्मोक्षस्वभावतो यानत्रयसुगतिप्रतिष्ठापनतो वा॥
सुगतायेति मुष्ठु गतः प्राप्तः सर्वथा सर्वहेयप्रहाणं ज्ञानादिसम्पदञ्चेति (1) सुगतः शोभनं वा गतोऽनुबुद्धवानिति सुगतो (1) ज्ञानार्थोत्र गतिः पूर्वत्र तु प्राप्तिवचनः । अनेन तु स्वार्थसम्पत्फलावस्थाभाविन्युक्ता। पूर्वन्तु हेतुभाविनी परार्थसम्पदुक्ता निरूपमा फलावस्थाभाविनों परार्थसम्पदमाह। तायिने इति । तपयलेऽनेनेति तायः सुदृष्टमार्गोपदेशः । सोऽस्यास्तीति तायी। प्रेक्षावदारम्भाणां प्रयोजनेन व्याप्तत्वात्साक्षात्प्रयोजनमाह । प्रमाणसिद्ध्यै इति। प्रमाणव्युत्पत्तये

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610