Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press

View full book text
Previous | Next

Page 572
________________ १४ ] प्रमाणवात्तिकम् केवलं तत्र २।२९३ क्रियासाधनमित्यत्र केवलं तैमिरिस्तत्र २।२९४ क्रियोपकारापेक्ष्यस्य केवलं लोकबुद्धयव २।२१९ क्लेशात्कुतश्चिद्धीयेत केवलं सिद्ध ४।२६७ क्वचित् सामा केवलं शास्त्रबाधेह ४।६८ क्वचित्तदपरिज्ञानं S केवलस्येति चेच्चित्त १।११६ [क्वचिद् दृष्टोऽपि यज्ज्ञानं केवलस्योपरा ४।१४० क्वचिद् विनियमात्, केवलान्नार्थधर्मात् २१४६९ क्वचिन्न नियमो . केशगोलकदीपादा २।५०४ क्वचिन्नान्यत्र सैवास्तु केशादयो न सामान्यः २७ क्वचिन्निवेशनायार्थे कैश्चित्प्रकरणैरिच्छा ४।४६ क्षणमप्यनपेक्षत्त्वे .. को नामान्यो विबध्नीयाद २।५१६ क्षणिकत्त्वादतीतस्य कोन्यो न दृष्टो भागः स्याद् ३॥४३ क्षयादनिच्छतोप्यन्ये कोन्यो भागो . ३१४२ खस्य स्वभावः को वा विरोधो २२२२३ खादेच्छ्वमांस क्रमवन्तः कथं ते स्युः - श११० ख्यातैकार्थाभिधानेपिS क्रमक्रियानि ४।१४६ ख्याप्यते विदु क्रमस्यार्थान्तरत्त्वञ्च ३२९३ गच्छन्त्यभ्या क्रमात्तु युक्तिमन्विच्छ ११९० गतार्थे लक्षणे क्रमाद् भवन्ती धीः ११४५ गतिप्रतीत्योः करणा .. क्रमाद् भवन्ति तान्यस्य २।४२२ गतिरप्यन्य S क्रमाद्भवन्ती धी ११४५ गतिश्चेत्पररूपेण क्रमेण माष ४।१५८ गत्यागती न दृष्टे क्रमेणानुभवोत्पादे २।५१० गमकत्वदर्शनादस्ति क्रमेणापि न शक्तं २१५२६ गमकानुगसामान्य क्रमेणोभयहेतु २।१८८ गमयेदग्नि क्रियते विद्यमानापि २१३५७ [गम्यः स्वभावस्तस्यायं क्रियते व्यवहारार्थ छन्दः २॥१६० गम्यार्थत्त्वेपि साध्यो क्रियाकर्मव्यवस्था २२४३१ गवाख्यपरिशिष्टाङ्ग क्रियाकारणयोरैक्य २।३१८ गिरामपौरुषेयत्वे क्रियायाः कर्म २।३०४ गिरामेकार्थ क्रियायामक्रियायाञ्च ११२७० [गिराम्मिथ्यात्त्वहेतूनां २॥३०१ ३॥१६० १२२८१ ३१४७ २११०४ ३।४८ ४।२४१ • ४१२४० ३।१६२ ३।१२१ ४।२८४ .२।२४० १४१५२ ३६६ ३।३१८ १।१०१ . ३।२६ १११३९ ४।१३७ ११२६४ २।५६ २१५५ ११८४ २।१९२ २०६१ २०३९६ ३।१६३ ४।२८ २।१५० ३।२२८ ३।२२८ ३।२२४

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610