Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press

View full book text
Previous | Next

Page 571
________________ ३२२७२ कारिका-प्रतीकानुक्रमणी [ १३ [काममन्यप्रतीक्षाऽस्तु ३२५३ काश्चित्तास्वक्रमा २।१९९ काममन्यपरीक्षोक्ति ३।२५३ काष्ठपारदहेमादे १।१२६ कामशोकभयोन्माद N २।२८२ काष्ठस्य दर्शनं कायवाग्बुद्धिवैगुण्यं १११४३. किञ्चित्परित्यजेत्सौख्यं श२३४ कारणं हीयते सापि १।२४८ किञ्चिददृष्टमात्रेण ३।१५ कारणात् कार्य ४१२६९ किञ्चिद्विपर्ययाद ११५८ कारणानां सम ३।२६० किं नाक्रमग्रहस्तुल्य २।१९८ कारणारोपतः कश्चित् २।१५२ किन्तेन भिन्न ४|११८ कारणे वर्द्धमाने च - १११५३ किन्न बाधेत ४॥६१ कारणे ऽविकले २२२६ किमासीत्तस्य यन्नास्ति ......११३८ कार्यकारणता ४।२६८ किम्वन्द्रिय २।२९६ कार्यकारणतानेन २।२७३ किं साध्यमन्यथानिष्टं ४।३३ कार्यकारणता वर्णे ३॥३०४ किं सामर्थ्य सुखादीनां २।२५९ कार्यकारणता सिद्धेः . ३॥३१७ किं स्यात्सा चित्रत २।२१० कार्यकारणभावाद्वा V ३॥३० कीटसंख्यापरिज्ञानं ... १३३ कार्यकारणसामग्र्या २१४६२ कुतस्तयुभयं २।१९२ कार्यञ्चेत्तदनकं २।४३ कुर्याच्चेम्मिणं साध्य ४१८१ कार्य धूमो S ३॥३३ कुर्यादशक्ते शक्ते २०३८ कार्यश्च तासां प्राप्तो ३।१०५ कुर्यादृते तद्रूप ३।१४२ . कार्यस्वभावभेदानों ४।२४८ कुलालादिविवेकेन २।३८३ कार्य स्वभावै . ३४२ कृतकाः पौरुषेयाश्च ३।३१० - कार्यसम्विद् . २॥३२० कृतानामकृतानां वा ४।१११ कार्यादिशब्दा ४।२६८ कृता वृद्धरतत्कार्य ३।१३७ कार्यानुत्पाद १।१८० कृतेदानीमसिद्धान्त ४१५३ कार्येतु कारका ३।२०१ कृत्यान्तेनाभि ४१८७ कार्ये ह्यनेक हेतुत्त्व २।२४८ कृपात्मकत्त्वमभ्यासा १११३३ कार्यानुत्पादतोन्येषु १११८० कृपादिबुद्धयस्तासां १११२८ कार्येण सह निर्देशे ४।१९९ कृपा वैराग्यबोधादे ११३२ कार्ये दृष्टिरदृष्टिश्च ४।२४६ कृपा स्वबीजप्रभवा १११३१ कालेन व्यज्यते भेदा . १८१ केचिदिन्द्रियजात्यादे २।१४१ काले हि नाना २।१३४ केचिद्भदेपि ३७२ का वा सदोषता १२२२६ केनेयं सर्वचिन्तासु. ४५३

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610