Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press

View full book text
Previous | Next

Page 565
________________ अर्थैरेव सहोत्पादे अर्थो ज्ञान अन्तरा अर्थोयं नायमर्थो अलातदृष्टिवद्भाव अलाभ मत्तकाशिन्या अलिङ्गत्वप्रसिद्ध्यर्थ अलिङ्गाश्च कथन्तेषां अवशेषादणुत्त्वाच्च अवश्यं भाव S अवश्यंभावनियमो स० त० अवश्यं शंकया अवस्तुनि कथं वृत्तिः अवस्तुरूप अवस्थाधीन अवस्थाऽहेतुरुक्तास्या : अवस्थितावक्रमायां अवाचकत्त्वाच्चायुक्त अविकल्पकमेव अविकारञ्च कायस्य - अविकृत्य हि यद्वस्तु अविच्छिन्नाथ भासेत अविच्छिन्नाभता न अविज्ञानस्य विज्ञाना अविधाय निषिध्यान्य अविनाभाव कारिका प्रतीकानुक्रमणी ३।२३२ ३।७७ २।१९५ ३।३१२ २।१३५ १।२३५ ४।१३ ३। १९९ १८९ ३।३१ ३।३१ ३।३२४ ३।२३९ ४।१३३ १।१९५ ३।२७६ २४८६ ४१८९ २।२८८ १।१६४ १।६३ २।२५६ २।४९२ १।१६६ ३।११६ ३।१ अविनाभावनियमो स० त० ७६ ३ ३० अविनाशप्रसङ्गः स १।६६ अविनाशात्स एवा अविनिर्भागवत्तत्त्वा अविभागोपि बुद्ध्यात्मा S अविरक्तश्च तृष्णावान् अविरोधात्क्रमेणापि अविशिष्टस्य साध्यस्य अविशेषणमेवं स्या अविशेषाद अविशेषान्नसामान्य अविशेषेण तत्कार्य अविशेषोक्तिरन्ये अविशेषो, विशिष्टाता अविसंवादकं यत्तत्त अविसंवादनं शाब्दे अवृक्षव्यतिरेकेण अवेदकाः परस्यापि अवेद्यवेदकाकारा अव्यक्तिव्यापिनोप्यर्था अव्यापूतेन्द्रियस्य अशक्तं सर्व्वमिति अशक्तिसाधनं पुंसा अशक्यत्त्वाच्च तृष्णायां अशक्यदर्शनस्थं हि अशुभा पृथिवी अशेषहानमभ्यासा अश्रुतिव्विकलत्त्वाच्चे [असज्ज्ञानफला असतोऽव्यति [ ७ २२२१ अशक्यसमयः २।१८२ अशक्यसमयो ह्यात्मा S. B २।२४९ २२८४ १।१४४ ३।२५२ ३।४३ ४२३८ ४।२३७ ३।२७५ २।२५३ २।२५५ १।१२१ ३।५७ असत्त्वञ्चाभ्युपगमा असत्त्वे भावनाशित्त्व २।२७० असत्सु सत्सु चैतेषु • १।१६२ असत्सु तं प्रतिपद्येत २।३५४ असन्धिरीदृशं तेन १।२५६ [असमारोपविषये १।१०८ ४। १५४ २।११३ २८८ ३।७४ ३।१४१ ४।२५ १८९ २२८६ १।३ ३।११३ २।२५० २।३३० ४।२४० २।१३२ २४ ३।३१० १।२७६

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610