Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press
View full book text
________________
परिशिष्टं (१)
ह्यनधिगतस्य प्रकाशकोऽविसम्वादकश्च भगवान्नान्यः इति प्रमाणसापात्प्रमाणं। भूत उत्पन्नः। भूतवचनमप्रजातस्येश्वरादेः परपरिकल्पितनित्यस्य प्रतिषेधार्थमिवार्थस्तु सामर्थ्यगत इति न तदर्थमेतदिति वक्ष्यते । प्रमाणञ्चासौ भूत श्चेति प्रमाणभूतः । तस्मै प्रमाणभूताय प्रणम्येति योज्यम्।
ननु च प्रणमनक्रियया व्याप्यमानत्वात् द्वितीययात्र भवितव्यं तत्कथं चतुर्थी (1) न चेयं नमः शब्दयोगे युज्यते नमःशब्देन सकारान्तेन नाम्ना तस्याविधानात् (1) न च प्रणम्येत्यत्र ल्यबन्ते सोस्ति । ल्यबन्तस्यैकदेशस्याप्रतिपादकत्वादसकारान्तत्वाच्च । ___उच्यते। "क्रियाग्रहणमपि कर्तव्यमि"ति का त्या य न वचनात्पत्ये - शेते इत्यादिवदत्र चतुर्थी। भाष्य कृ ता त्वयं सूत्रार्थ एवं वर्णितः। प्रार्थनाध्यवसायादिक्रियया । प्राप्तुमिष्टतमत्वाल्लब्धकर्मव्यपदेशया प्रणतिक्रिययाऽभिप्रियमाणस्य संप्रदानत्वविवक्षायामत्र चतुर्थी। यदा तु क्रियामा क्रियान्तराव्याप्त्या विवक्ष्यते तदा कर्मणि द्वितीया । एवञ्च न्यायमाश्रित्य “गत्यर्थकर्मणी"त्यादिसूत्रं प्रत्याख्यातम् । अमुना न्यायेनैव द्वितीयाचतुर्योः सिद्धत्वात् न चातिप्रसंगः शिष्टप्रयोगानुसारितया लौकिकविवक्षासमाश्रयादन्यत्रापि विवक्षानियमेनैव साधुत्वं (4b) दृश्यते। यथा ब्रूम इत्यादौ परस्मैपदमन्यथा “कर्षभिप्राये क्रियाफल" (4b) इत्यात्मनेपदमत्र स्यात् । वक्ता हि पर बोधयितुं वचनमुच्चारयन् क्रियाफलयोगी भवतीति नियतात्रात्मनेपदप्राप्तिः। अनुच्चारणव्यवच्छेदेन तु यदोच्चारणं - विवक्ष्यते तदा न न बमोऽपि तु ब्रूम एवेत्येतावन्मात्रविवक्षायां परस्मैपदं संगतमेवेत्यदोषः। सूत्रकारमतेनाप्यनुगतार्था संप्रदानसंज्ञेत्यत्रापि कायवामङमनःप्रणामेन भगवन्तमात्मसात्कुर्वन् स्तोत्रकर्ता च भगवते आत्मानं निवेदयतीति ददाति (1) क्रियाव्याप्येन प्रणतिकर्मणाऽभिप्रीयमाणतास्तीति न्याय्यैव संप्रदाने चतुर्थीति मुनित्र य मतेप्यविरुद्धं साधुत्वं । जगद्धितैषिणे इति जगद्धितं सा ह्यपायहेयोपादेययोरात्यन्तिके दानोपादाने तदेषणशीलाय प्रणम्य कायवाङमनोभिः प्रणामं कृत्वा स मुच्च यः करिष्यते इति सम्बन्धः। एतेन प्रणामतः पूजा विहिता (1) शास्त्र इति तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटावित्यौणादिक इट् प्रतिषेधः। दुःखक्षयोपायोपदेशः शासनं। तच्चात्र हेत्ववस्थाभाव्यभिप्रेतं। सुगतायेति । फलावस्थानाभिधानात्तच्छासनं कुर्वन् भगवान् बोधिसत्वावस्थायां शास्तृशब्देनोक्तो मध्ये तु नमस्कारेणोभयावस्थायाः प्रणम्य तामाह। उभयी चावस्था हेतुफलरूपा हेत्ववस्था चाशयप्रयोगरूपा (1)आशयोपि द्विधा सर्वसत्वत्राणाकारोबोध्या. लम्बनः। प्रयोगोपि द्विधा विमुक्तिचर्याभावी भूमिगतश्च अधिमुक्तौ च प्रायोमि

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610