Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press
View full book text
________________
परिशिष्टं (१)
५३१ को वा विरोधो बहवः संजातातिशयाः पृथक् । भवेयुः कारण बुद्धेर्यदि नामेन्द्रियादिवत्॥ भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यताम्विदुः । आस्वाद्य कोपि लवणं जलमेकदेशे सर्वं तथेति लवणाम्भसि वेत्ति यद्वत् । धूमं महानसभवाग्निभवम्विदित्वा सर्वन्तथेति निपुणस्त्रिगत्यवैति (?)॥ येषु सत्सु भवत्येव यत्तेभ्यो ह्यस्य कल्पने। तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थितिः॥ रूपगन्धरसस्पर्शसमुदायघटे यथा। पृष्ठजस्यावसायः स्याद्रूपग्राहिणि चाक्षुषे॥ अधिकोवसायोध्यवसायः धूममेकं दृष्ट्वा सर्व वह्निमध्यवसितवान् ॥
अनुपलम्भसहायेन प्रत्यक्षेण मयाग्निजन्मा धूमः परिच्छिन्न इति सकलतदन्यापोढव्यक्तिजातमन्तर्भाव्यैव तद्वतोत्पन्नस्याध्यवसायस्य सम्वेदनात्। चक्षुविज्ञानेन रूपमात्र दृष्टं तद्वलोत्पत्नपृष्ठजेन विकल्पेन रूपगन्धरसस्पर्शसमुदायो घटो मया दृष्ट इत्यध्यवसीयते। अत्र विप्रतिपत्ती प्रमाणव्यवहारोच्छेदः स्यात् ।
अनुमानपत्र--१५ सर्वज्ञमिति-२५ प्रत्यक्ष-४४ . परार्थानुमान-५५

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610