Book Title: Pramanvarttikam
Author(s): Rahul Sankrutyayan
Publisher: Allahabad Law Journal Press
View full book text
________________
साध्याभावस्य साधनाभावेन न व्याप्तता
, ४९९
तस्यात्मनः कार्यतया आत्मतया प्राणादेः क्वचिवात्मनि विनियमानियतत्वात कोन्यः परम्परया विरोधश्चोक्तः स्यात्। तादात्म्यतदुत्पत्तिभ्यामेव केनचित् । किञ्चिद् व्याप्यते नान्यथा। (२४१) न चात्मनोऽत्यन्तपरोक्षतया ते सिध्यतः। तत्कथन्तग्निमित्तक विरोपस्थितिः।
नैरात्म्यादपि तेनास्य सन्दिग्धं विनिवर्तनम् । ... - तेन साक्षात्परम्परया च विरोधाभावेन नैरात्म्याद विपक्षादपि शब्दान्न केवलं सपक्षावस्य प्राणादेनिवर्तनं सन्दिग्धं । सन्दिग्धान्वयव्यतिरेकः प्राणादिरित्यर्थः । नास्ति तावदुक्तक्रमेण नैरात्म्यात् प्राणादिनिवृत्तिः (1)
। अस्तु नाम तथाप्यात्मा नानैरात्म्यात् प्रसिध्यति ॥२४२॥ अस्तु नामाङ्गीकारात् तथापि जीवच्छरीरेऽनैरात्म्यानैरात्म्याभावात् प्राणादिमत्वसाधितादात्मा न सिध्यति। (२४२) यन्न विरुद्धयोरेकाभावादन्यतरस्यावश्यं सिद्धिर्भत्येवेत्याह।
येनासौ व्यतिरेकस्य नाभावं भावमिच्छति। - यथा नाव्यतिरेकेपि प्राणादिन सपक्षतः ॥२४३॥ .
येन कारणेनासौ वादी व्यतिरेकस्याभावं भावमन्वयं नेच्छति । यथा प्राणादि-- रसतः सपक्षतः। अव्यतिरेके. व्यतिरेकाभावेपि न सपा सत्वेनेष्टः। तथा नैरात्म्यनिवृत्तावपि आत्मभावो जीवच्छरीरे न स्यात्। (२४३)
तस्मात् (1) ... सपक्षाव्यतिरेकी चेद्धेतुहेतुरतोन्वयी।. ..
नान्वय्यव्यतिरेकी चेदनैराम्त्यं न सात्मकम् ॥२४॥ सपक्षाव्यतिरेकी प्राणादिनरात्म्ये निवर्तमानः सत्तामात्मनो गमयन् हेतुश्चेविष्टस्तदाऽत एव न्यायात् प्राणादिहेतुरन्वयी स्यात् । सपक्षात् प्राणादेनिवृत्त्यमाव एव भावः। स चान्वयः (1) सपक्षावव्यतिरेकी व्यतिरेकरहितः प्राणादि नन्धियी चेविष्यते तदा तद्वदनरात्म्यं नैरात्म्यरहितं शरीरं' न सात्मकं स्यात् । (२४४). किञ्च (1)
यन्नान्तरीयक: स्वात्मा यस्य सिद्धःप्रवृत्तिषु ।
निवर्तकः स एवातः प्रवृत्तौ च प्रवर्तकः ॥२४५॥ यस्य स्वात्म(1) स्वभावो यन्नान्तरीयक: यदन्वयव्यतिरेकानुविधायी प्रतिबन्ध
' नात्र नरात्म्यमस्तीति।
लिङ्ग घूमादिः।

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610