Book Title: Pramana Mimansa Tika Tippan
Author(s): Hemchandracharya, Sukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
Publisher: ZZZ Unknown

Previous | Next

Page 282
________________ १२४ - प्रमाणमीमांसाया: [पृ० ६५. पं० २५] पृ० ६५. पं० २५. 'अत्राननुभाषण-तुलना-"अत्राननुभाषणमज्ञानमप्रतिभा विक्षेप: पर्यनुयोज्योपेक्षणमित्यप्रतिपत्त्या संगृहीतानि शेषाणि विप्रतिपत्त्या"-न्यायम० पृ. ६३६ । न्यायकलिका पृ० २२ । इस विषय में न्यायभाष्यकार का मतभेद इस प्रकार है-"तत्राननुभाषणमज्ञानम5 प्रतिभा विक्षपो मतानुज्ञा पर्यनुयोज्योपेक्षणमित्यप्रतिपत्तिर्निग्रहस्थानम्। शेषस्तु विप्रतिपत्तिरिति ।"-न्यायभा० १. २. २० । पृ० ६६. पं० ६. 'तदेतदसंगतम्'—तुलना-"इति भाष्यकारमतमसंगतमेव, साक्षाद् दृष्टान्तहानिरूपत्वात् तस्याः........." इत्यादि-प्रमेयक पृ० २०० BI पृ०६६. पं० १५. 'तदेतदपि व्याख्यानम्'-तुलना-“तदेतदप्युद्योतकरस्य जाड्यमा10 विष्करोति, इत्थमेव प्रतिज्ञाहानेरवधारयितुमशक्यत्वात्......” इत्यादि-प्रमेयक० पृ० २०० B। पृ०६८. पं० २३. 'दश दाडिमानि'—तुलना--पात० महा० २. १. ४५ । . पृ०६८. पं० २७. 'शङ्खः कदल्याम्' —तुलना-नयचक्रवृ• पृ० १०६ BI पृ० ७२. पं० १६. 'यच्चास्य व्याख्यानम्'-तुलना-“इष्टम्यार्थस्य सिद्धिः साधनम्, तस्य निर्वतकमङ्गम् , तस्यावचनम्-तस्याङ्गस्यानुच्चारणं वादिनी निग्रहाधिकरणम्, तदभ्युपगम्या15 प्रतिभया तूष्णीभावात् । साधनाङ्गस्यासमर्थनाद्वा । त्रिविधमेव हि लिङ्गमप्रत्यक्षस्य सिद्धर. गम्-स्वभावः कार्यमनुपलम्भश्च । तस्य समर्थनम-साध्येन व्याप्ति प्रसाध्य धर्मिणि भावसाध- ' नम्-यथा......। अत्र व्याप्तिसाधनं विपर्यये बाधकप्रमाणोपदर्शनम् ।”-वादन्याय पृ० ३-६ । पृ०७३. पं० १४. 'यच्चेदमसाधनागम्'-तुलना-"अन्वयव्यतिरेकवचनयोर्वा साधर्म्यवति वैधय॑वति च साधनप्रयोग एकस्यैवाभिधानेन सिद्धर्भावात् द्वितीयस्यासामर्थ्यमिति तस्याप्य20 साधनाङ्गस्याभिधानं निग्रहस्थानं व्यर्थाभिधानादेव ।”–वादन्याय पृ० ६५ । पृ० ७३. पं० २६. 'ननु न स्वपक्ष'-तुलना-"स्यान्मतम्-न स्वपक्षसिद्धयसिद्धिनिबन्धनौ जयपराजयौ, तयोर्ज्ञानाज्ञाननिबन्धनत्वात्......" इत्यादि-अष्टस० पृ. ८१ । प्रमेयक० पृ० २०४ A | पृ० ७४. पं० १८. 'यच्चेदमदोषोदावनम्' तुलना-"प्रदोषोद्भावनम् प्रतिवादिनो निग्रहस्थानम्। वादिना साधने प्रयुक्तेऽभ्युपगतोत्तरपक्षो यत्र विषये प्रतिवादी यदा न दोष25 मुद्भावयति तदा पराजितो वक्तव्यः ।......अथवा यो न दोषः साधनस्य तद्भावेपि वादिना तदसाधयितुमिष्टस्यार्थस्य सिद्धेविघाताभावात् । तस्योद्भावनं प्रतिवादिना निग्रहाधिकरणं मिथ्योत्तराभिधानात्......” इत्यादि-वादन्याय पृ० ६९-७२ । . 30 पृ०७४. पं० २७ 'अयं च प्रागुक्तः'-तुलना-"अथवा प्रागुक्तश्चतुरङ्गोवादः पत्राव. लम्बनमप्यपेक्षते । अतस्तल्लक्षणमत्र......" प्रमेयक० पृ० २०७ B_ पृ० ७४. पं० २६. 'शक्यमित्याह'-प्रमाणमीमांसा अधूरी होने के कारण 'पत्रपरीक्षा' प्रारम्भ से ही खण्डित है। अभ्यासी इसे पूर्णतया विद्यानन्द की 'पत्रपरीक्षा' जो एक स्वतन्त्र प्रकरण है उससे तथा प्रमेयकमलमार्तण्डगत (पृ. २०७ B) 'पत्रपरीक्षा' से जान लेवें । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340