Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi Author(s): Maheshbhai F Sheth Publisher: Siddhachakra Prakashan View full book textPage 6
________________ || श्रीवज्रपअरस्तोत्रम् || ॐ परमेष्ठिनमस्कारं सारं नवपदात्मकम् । आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयो र्दृढम् ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे। एसो पञ्च नमुक्कारो, शिला वज्रमयी तले सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिराङ्गार- खातिका स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः यश्चैवं कुरुते रक्षां, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि- राधिश्चापि कदाचन આત્મરક્ષા કર્યા પછી દરેક પ્રભુજીને ત્રણ કુસુમાંજલિ કરવી. શક્ય હોય તો કુસુમાંજલિ ફૂલની આપવી. પ્રથમ કુસુમાંજલિ - (નમોડર્હત્ ૦) શાર્દૂલવિક્રિડિત पूर्वं जन्मनि मेरुभूध्रशिखरे, सर्वैः सुराधीश्वरैः, राज्योद्भूतिमहे महर्द्धिसहितैः, पूर्वेऽभिषिक्ता जिनाः । तामेवानुकृतिं विधाय हृदये, भक्तिप्रकर्षान्विताः, कुर्मः स्वस्वगुणानुसारवशतो, बिम्बाभिषेकोत्सवम् ।।१।। પરમાત્માના ચરણોમાં ભાવપૂર્વક કુસુમાંજલી કરવી. ।। १ ।। ।। २ ।। ।। ३ ।। ।। ४ ।। ।। ५ ।। ।। ६ ।। ।। ७ ।। ।। ८ ।।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 68