Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan
View full book text
________________
१ मा स्नाश्रमां-प्रियं, वत्स, ली, रसास, पत्र-भात, मेलयी, तY विष्णुकान्ता, અહિ-પ્રવાલ, લવંગાદિ આઠ અને મયૂરશિખા આ સુગન્ધિ (સદૌષધિ) ચૂર્ણ મિશ્રિત જળના કળશો લઈને ઊભા રહેવું નમોડર્ણ૦ प्रियङ्गुवत्सकलेली रसालादि तरूद्भवैः । पल्लवै : पत्रभल्लातै - रेलची तज सत्फलै : ।।१।। विष्णुक्रान्ताहि प्रवाल-लवङ्गादि-भिरष्टभिः । मूलाष्टकैस्तथाद्रव्यैः, सदौषधि विमिश्रितैः ।। सुगन्ध द्रव्यसन्दोह-मोदमत्तालि संकुलैः । विदधेऽर्हन्महास्नात्रं, शुभसन्तति सूचकम् ||३|| सुपवित्र मूलिकावर्ग मर्दिते तदुदकस्य शुभधारा । बिम्बेऽधिवाससमये, यच्छतु सौख्यानि निपतन्ती ।।४।। बिम्बस्य मयूरशिखा-मूलिकामिश्रितै र्जलैः स्नपनम् । विदधति विशुद्धमनसो, मा भूदिव दृष्टिरिति बुद्धया ।।५।। वशकारि-मयूर-शिरवादि, मूलिका-कलित-जलभरैः स्नपनम् । बिम्बं वशतु जनानां, कृशयतु दुरितानि भक्तिमताम् ।।६।।
ॐ हाँ ह्रीं परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्र-प्रियंग्वाद्यौषधि-विष्णुक्रान्तादि मूलिका चूर्णसंयुतेन जलेन स्नपयामि स्वाहा । घरे जाने अभिषे 5रवो. यंहन पूल : ॐ नमो यः सर्वशरीरावस्थिते पृथिवि पृथु पृथु गन्धं गृहाण गृहाण स्वाहा । पुष्प पूल : ॐ नमो यः सर्वशरीरावस्थिते महाभूते मेदिनि पुरू पुरू पुष्पवति पुष्पं गृहाण गृहाण स्वाहा ।
૧૭.

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68