Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

View full book text
Previous | Next

Page 26
________________ स्वामिन्नित्यं निर्विलीकस्य तस्य, श्रद्धाभाजां पूतिदेहानुषङ्गम् । जन्मारम्भोच्छेदकृत् सोपयोगै, र्योगः स्नात्रे गन्धसौगन्धिकैस्तैः गन्धाङ्गस्नानिकया सम्मृष्टं,तदुदकस्य धाराभिः । स्नपयामि जिनबिम्बं, कर्णौघोच्छित्तये शिवदम् कुङ्कुमाद्यैश्च कर्पूरै, र्मृगमदेन संयुतैः । अगरूचन्दनमिश्रैः, स्नपयामि जिनेश्वरम् बिम्बे सुगन्धिगन्धै, र्विधीयते स्नात्रमादितोऽपि यथा । लुब्धै र्व्यन्तर देवैः, साधिष्ठायकमिदं भवति । । ४ । । गन्धाङ्गस्नानिकया, स्नपिते बिम्बे विभागि लोकानाम् । सहजाङ्गपरिमलयुतो, विहरज्जिन एव सदसि गतः स्वच्छतया मुनिगात्रे, पवित्री-भावमुपेत्य जिनस्य शिरस्सु । प्राप्तपदानि जलान्यपि भूयो भूरिफलानि जयन्ति जगन्ति ।।१।। ।।२।। 113 11 11411 ॥६॥ ॐ ह्रीँ ह्रीँ परमार्हते परमेश्वराय गन्धपुष्पादि-संमिश्र-यक्षकर्दम-चूर्णसंयुतेन जलेन स्नपयामि स्वाहा । हरे બિંબને કળશ-અભિષેક કરવો. ચંદન પૂજા : ॐ नमो यः सर्वशरीरावस्थिते पृथिवि पृथु पृथु गन्धं गृहाण गृहाण स्वाहा । પુષ્પ પૂજા : ॐ नमो यः सर्वशरीरावस्थिते महाभूते मेदिनि पुरु पुरु पुष्पवति पुष्पं गृहाण गृहाण स्वाहा । : ॐ नमो यः सर्वशरीरावस्थिते दह दह महाभूते तेजोऽधिपते धू धू धूपं गृहाण गृहाण स्वाहा । ધૂપ પૂજા ૐ હ્રીં શ્રી પરમપુરૂષાય પરમેશ્વરાય જન્મજરામૃત્યુ નિવારણાય શ્રીમતે જિનેન્દ્રાય દીપ અક્ષતં નૈવેધં, ફલં યજામહે સ્વાહા । ૨૨

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68