Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

View full book text
Previous | Next

Page 41
________________ ||२|| ||३|| ||४|| ॐ हाँ होहूँ हाँह: परमार्हते परमेश्वराय पुष्पाञ्जलिभिरर्चयामि स्वाहा | दुशुभांति 5२वी. સુર્વણ મિશ્રિત જળના કળશો લેવા. નમોડહંત ૦ सुपवित्र तीर्थनीरेण, संयुतं गन्धपुष्पसंमिश्रम् । पततु जलं बिम्बोपरि, सहिरण्यं मंत्रपरिपूतम् ।।१।। सुवर्णद्रव्यसंपूर्णं, चूर्ण कुर्यात् सुनिर्मलम् । ततः प्रक्षालनं वार्मिः, पुष्पचन्दनसंयुतै : संगच्छमान-दिव्यश्री-घुसृणद्युतिमानिव । बिम्ब स्नपयद्वारि-पूरं काञ्चन-चूर्णभृत् स्वर्णचूर्णयुतं वारि, स्नात्रकाले करोत्वलम् । तेजोऽद्भुतं नवे बिम्बे, भूरिभूतिं च धार्मिके ॐ हाँ होहूँ हैं हौँ हू: परमगुरूभ्यः पूज्यपादेभ्यो गन्धपुष्पादि-संमिश्र-स्वर्णचूर्ण-संयुतेन जलेन स्नपयामि स्वाहा । અભિષેક કરી, કેસર-પુષ-ધૂપ પૂજા કરી, શ્રીફળ તથા પેંડા અને ૧ રૂા. પધરાવવા. ||२ ।। अथ द्वितीयं पञ्चरत्नचूर्ण स्नात्रम् । मुसुभालि - (नमोऽहत् ०) नाना-सुगन्धि-पुष्पौध-रजिता चञ्जरीक-कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि बिम्बे ।। १ ।। ॐ हाँ ही हूँ हौँ : परमार्हते परमेश्वराय पुष्पाञ्जलिभिरर्चयामि स्वाहा । मुसुमति २वी. 39

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68