Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan
View full book text
________________
।। श्रीवज्रपञ्जरस्तोत्रम् ॥ ॐ परमेष्ठिनमस्कारं, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयो र्दृढम् ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे। एसो पञ्च नमुक्कारो, शिला वज्रमयी तले सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिराङ्गार-खातिका स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः यश्चैवं कुरूते रक्षां, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि- राधिश्चापि कदाचन આત્મરક્ષા કર્યા પછી દરેક પ્રભુજીને ત્રણ કુસુમાંજલિ કરવી. શક્ય હોય તો કુસામાજંલિ ફૂલની આપવી. ।। प्रथम हिरण्योदक स्नात्रम् ।।
।।१।।
।। २ ।।
।। ३ ।।
।। ४ ।।
।। ५ ।।
।। ६ ।।
।। ७ ।। ।। ८ ।।
नाना-सुगन्धि-पुष्पौघ-रञ्जिता चञ्चरीक - कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि बिम्बे ।। १ ।। ॐ ह्रीँ ह्रीँ हूँ ह्रीँ ह्रः परमार्हते परमेश्वराय पुष्पाञ्जलिभिरर्चयामि स्वाहा । सुभांति रवी
४४

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68