Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

View full book text
Previous | Next

Page 46
________________ ૪૨ દેવ દેવીના પાંચ અભિષેક દરેક અભિષેક પછી અંગલુછણુ કરી મસ્તકે અંગૂઠાથી તિલક કરીને પ્રણામ કરવા. से सले ६धना शो त ला रहे नमोऽर्हत् ० १. क्षीराम्बुधे :सुराधीशै-रानीतं क्षीर- मुत्तमम् । अस्मिन् भगवती-स्नात्रे, दुरितानि निकृन्ततु। मे सोहीना शो Gई ना रहे. नमोऽर्हत् ० २. घनं घनबलाधारं, स्नेह-पीवर- मुज्जवलम् । संदधातु दधिश्रेष्ठं देवीस्नात्रे सतां सुखम् ।। मे सोधीना 5Gश ल मा रहे. नमोऽर्हत् ० ३. स्नेहेषु मुख्य-मायुष्यं, पवित्रं पापतापहृत् । घृतं भगवती-स्नात्रे भूया-दमृत-मञ्जसा ।। मे सोई साइ२१४/क्षुरसना शो ABHI रहे. नमोऽर्हत् ० ४. सर्वौषधिरसं सर्वरोगहृत् सर्वरञ्जनम् । क्षौद्रं क्षुद्रोपावाणां, हन्तु देव्यभिषेचनात् ।। मे सs साषाधिना शो ep 6मा रहे. नमोऽर्हत् ० ५. सर्वोषधिमयं नीरं नीरं सद्गुण-संयुतम् । भगवत्य-भिषेकऽस्मि-नुपयक्तं श्रियेऽस्तु नः ।। इति अष्टादश अभिषेक विधिः ।।

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68