Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

View full book text
Previous | Next

Page 24
________________ २० ।। ११ ।। अथैकादशं पुष्पस्नात्रम् ।। कुसुमालि - (नमोऽ6(0) नाना-सुगन्धि-पुष्पौध-रञ्जिता चञ्चरीक-कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि बिम्बे ।। १ ।। ॐ हाँ ही हूँ हौँ : परमार्हते परमेश्वराय पुष्पाञ्जलिभिरर्चयामि स्वाहा । ईसुभाति रवी.. સુગન્ધિ પુષ્પ રજ મિશ્રિત જળના કળશો લઈને ઊભા રહેવું. નમોડઈ૦ अधिवासितं (सुमनसा) सुमनः किंजल्कवासितं तोयम् । तीर्थजलादि-सुपृक्तं, कलशोन्मुक्तं, पततु बिम्बे सुगन्धि-परिपुष्पौधै-स्तीर्थोदकेन संयुतैः । भावना भव्यसन्दोहै:, स्नापयामि जिनेश्वरम् |२|| शतपत्राद्यैः पुष्पैः, स्नपनं जिनस्य सुगन्धाठयैः । जातु न यथाऽस्य पार्श्व, त्यजन्ति किल जन्मिनो भृङ्गाः मुक्ता सितकुसुमतति बिम्बे स्नात्राय भूमिपतिताऽपि । चित्रं ददाति भविना-मैहिक-मामुष्किकं च फलम् ॐ हाँ ही परमार्हते परमेश्वराय गन्धपुष्पादि संमिश्र-शतपत्र-यूथिकादि-पुष्पौघ-संयुतेन जलेन स्नपयामि स्वाहा । रे બિંબને કળશ-અભિષેક કરવો. ||१|| ||३|| ||४||

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68