Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

View full book text
Previous | Next

Page 32
________________ कुरु कुरु, पुष्टिं कुरु कुरु, , जयं कुरु कुरु, विजयं कुरु कुरु, भद्रं कुरु कुरु, प्रमोदं कुरु कुरु, श्रीशशाङ्काय नमः । દરેક બિંબને ચંદ્ર દેખાડી ભગવાનની ડાબી બાજુ ઉભા રહી નીચેના શ્લોક બોલવો. ॐ अर्ह - सर्वोषधिमिश्र मरीचिजालः, सर्वापदां संहरणप्रवीणः । करोतु वृद्धिं सकलेऽपि वंशे, युष्माकमिन्दुः सततं प्रसन्नः ।। १ ।। સૂર્યદર્શનમંત્ર આ પ્રમાણે છે. ॐ अर्हं सूर्योऽसि, दिनकरोऽसि, सहस्त्रकिरणोऽसि, विभावसुरसि, तमोऽपहोऽसि, प्रियङ्करोऽसि, शिवङ्करोऽसि, जगच्चक्षुरसि, सुरवेष्टितोऽसि, विततविमानोऽसि, तेजोमयोऽसि, अरूणसारथिरसि, मार्तण्डोऽसि, द्वादशात्मासि, चक्रबान्धवोऽसि, नमस्ते भगवन् ! प्रसीदास्य कुलस्य तुष्टिं पुष्टिं प्रमोदं कुरुकुरु, सन्निहितो भवभव, श्रीसूर्याय नमः । દરેક બિંબને સૂર્ય દેખાડી ભગવાનની ડાબી બાજુ ઉભા રહી નીચેનો શ્લોક બોલવો. ॐ अर्हं । सर्वुसुरासुखवन्द्यः, कारयिता सर्वधर्मकार्याणाम् । भूयात् त्रिजगच्च्चक्षु-र्मङ्गलदस्ते सपुत्रायाः ।। १ । ૨૮

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68