Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

View full book text
Previous | Next

Page 30
________________ ૨૬ ।। १५ ।। अथ पञ्चदशं केशरशर्करास्नात्रम् । मुसुमांति - (नमोऽहत् ०) नाना-सुगन्धि-पुष्पौध-रञ्जिता चचरीक-कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि बिम्बे ||१|| ॐ हाँ ह्रीं हूँ ह्रौँ ह्रः परमार्हते परमेश्वराय पुष्पाञ्जलिभिरर्चयामि स्वाहा । ईसुभाति रवी. કેસર અને સાકર મિશ્રિત જળના કળશો લઈને ઊભા રહેવું. નમોડહ૦ कश्मीरज सुविलिप्तं, बिम्ब तन्नीरधारया भिवनम् । सन्मन्त्रयुक्तयाशुचि-, जैनं स्नपयामि सिद्धयर्थम् ।।१।। वाचः स्फारविचार सारमपरैः, स्याद्वाद शुद्धामृत, स्यन्दिन्यः परमार्हतः कथमपि, प्राप्यं न सिद्धात्मनः । मुक्तिश्री रसिकस्य यस्य सुरस-स्नात्रेण किं तस्य च, श्रीपादद्वय भक्तिभावितधिया, कुर्मः प्रभोस्तत् पुनः ।।२।। काश्मीरनीरपूरैः, क्रियमाण स्नात्रमत्र जिनबिम्बम् । भव्यजन-चित्तरङ्गै-रिवसक्तं हरतु दुरितानि।।३।। कथयकथं प्रशमनिधे-रन्तरलब्धा वकाशविशोऽपि । बहिराविरस्तु रागः, कुङ्कमपङ्कच्छलाद्भवतः ।।४।। कुडमजलावलीढं, बिम्ब विदधातु जनमनोरङ्गम् । तुझं शृङ्गमिवोदय-गिरिरूपं स्यात् सुखाकारम् ।।५।। ॐ हाँ ही परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्र कश्मीरज-शर्करासंयुतेन जलेन स्नपयामि स्वाहा । દરેક બિંબને કળશ-અભિષેક કરવો.

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68