Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan
View full book text
________________
क्षैरेणाक्षत-मन्मथस्य च महत्- श्रीसिद्धि कान्तापतेः, सर्वं तस्य शरच्छशाङ्कविशद - ज्योत्स्नारसस्पर्धिना । कुर्मः सर्वसमृद्धये त्रिजगदा-नन्दप्रदं भूयसा स्नात्रं सद्विक सत्- कुशेशयपद-न्यासस्य शस्याकृते ।।२।। चन्दनरस-निःस्यन्द-भ्राजिजिन स्नप्यमान मूर्तिरियम् । शशिखण्डरूचिरमूर्तिः कारयितुः पुण्यकन्दसमा ।।३।। भवति लघोरपि महिमा, महति यतः कुङ्कुमद्रवः सहसा । हरिचन्दनानुकारं, बिभर्तिभवतोऽङ्गसङ्गत्या ।।४।। अतिबहुल परिमलाकुल-शीतल-चन्दनरसै र्जिनस्नपनम् । भवभवतापं शमयतु, दमयतु दुरितानि सङ्घस्य ।। ५ ।। ॐ ह्रीँ ह्रीँ परमार्हते परमेश्वराय गन्धपुष्पादिसंमिश्र क्षीर-चन्दन संयुतेन जलेन स्नपयामि स्वाहा । દરેક બિંબને કળશ-અભિષેક કરવો.
नभ : ॐ नमो यः सर्वशरीरावस्थिते पृथिवि पृथु पृथु गन्धं गृहाण गृहाण स्वाहा ।
પુષ્પ પૂજા
ધૂપ પૂજા
: ॐ नमो यः सर्वशरीरावस्थिते महाभूते मेदिनि पुरू पुरु पुष्पवति पुष्पं गृहाण गृहाण स्वाहा । : ॐ नमो यः सर्वशरीरावस्थिते दह दह महाभूते तेजोऽधिपते धू धू धूपं गृहाण गृहाण स्वाहा ।
ૐ હ્રીં શ્રી પરમપુરૂષાય પરમેશ્વરાય જન્મજરામૃત્યુ નિવારણાય શ્રીમતે જિનેન્દ્રાય દીપ અક્ષતં નૈવેધં, इलं यभमहे स्वाहा... हीपड घरवो. योजानो स्वस्ति री नैवेद्य जने इज भूवां....
૨૫

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68