Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

View full book text
Previous | Next

Page 23
________________ सकलौषधि संयुक्तः सुगन्धया घर्षितं सुगतिहेतोः । स्नपयामि जैनबिम्ब, मन्त्रित तन्नीरनिवहेन ।।२।। सर्वामयदोषहरं, सर्वप्रियकारकं च सर्वविदः । प्रजाभिषेककाले, निपतन्तु सर्वांषधि वृन्दम् ।।३।। सर्वोषधिभि भव्यै-र्जिनबिम्बं स्नप्यते प्रतिष्ठायाम् । भवति यथाऽऽस्पदमेतत्, सर्वासामतिशय श्रीणाम् ।।४।। सर्वजितः सर्वविदः, सर्वगुरोः सर्वपूजनीयस्य । सर्वसुख सिद्धिहेतो-या॑य्यं सर्वोषधिस्नात्रम् ।।५।। सर्वोषधयः स्नात्रे, नियोजिताः स्वस्वमहिम सम्भारम् । सम्भावयन्तु बिम्बे, सर्वातिशयर्द्धि सम्पूर्णे ।।६।। सहस्त्रमूलं सर्वर्द्धि-सिद्धिमूल मिहार्हतः । स्नात्रे करोतु सर्वाणि, वाञ्छितानि महात्मनाम् ।। ___ॐ हाँ ही परमार्हते परमेश्वराय गन्धपुष्पादि संमिश्रा-म्बरोसीरादि सुगन्धौषधि-सौषधिसहस्त्रमूलिकादि चूर्णसंयुतेन जलेन स्नपयामि स्वाहा IEDs जिंजने |-अभिषे इरपो. यंहन पू : ॐ नमो यः सर्वशरीरावस्थिते पृथिवि पृथु पृथु गन्धं गृहाण गृहाण स्वाहा । पुष्प पूल : ॐ नमो यः सर्वशरीरावस्थिते महाभूते मेदिनि पुरू पुरू पुष्पवति पुष्पंगृहाण गृहाण स्वाहा । धूप पूण : ॐ नमो यः सर्वशरीरावस्थिते दह दह महाभूते तेजोऽधिपतेधूधूधूपं गृहाण गृहाण स्वाहा। - ૐ હીંત્રી પરમપુરૂષાય પરમેશ્વરાય જન્મજરામૃત્યુ નિવારણાય શ્રીમતે જિનેન્દ્રાય દીપ અક્ષતા नैवेध, ३९ यामहे स्वाहा...ही धरवो. योजानो स्वस्तिक री नैवेध मने भूsi.. ૧૯

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68