Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan
View full book text
________________
१०
जिनबिम्बोपरि-निपतद्-धृत-दधि-दुग्धादि-द्रव्यपरिपूतम् । दर्भोदक-संमिश्र, पञ्चगव्यं हरतु दुरितानि ।। १ ।। वरपुष्पचन्दनैश्च, मधुरैः कृत-निःस्वनैः । दधि-दुग्ध-घृत-मित्रैः, स्नपयामि जिनेश्वरम् ॥२ ।। एकत्रमीलतैस्तैः पञ्चभिरमृतैः सुगन्धिभिः स्नपनम् । क्रियमाणं नवबिम्बे, हरताद्विषपञ्चकं नृणाम् ।। ३।। स्नात्रं विधीयमानं, सुगन्धिपञ्चामृतेन जिनबिम्बे । भक्तिप्रव-जनानां, प्रमाद-पञ्चक-विषं हरतात् ।। ४ ।। ॐ हाँ ही परमार्हते परमेश्वराय पञ्चगवाङ्ग संयुतेन पञ्चामृतेन स्नपयामि स्वाहा । દરેક બિમ્બને કળશ-અભિષેક કરવો. यंग पूल : ॐ नमो यः सर्वशरीरावस्थिते पृथिवि पृथु पृथु गन्धं गृहाण गृहाण स्वाहा । पुष्प पू : ॐ नमो यः सर्वशरीरावस्थिते महाभूते मेदिनि पुरू पुरू पुष्पवति पुष्पं गृहाण गृहाण स्वाहा । धूप पूज : ॐ नमो यः सर्वशरीरावस्थिते दह दह महाभूते तेजोऽधिपते धूधूधूपं गृहाण गृहाण स्वाहा।
ૐ હ્રીં શ્રી પરમપુરૂષાય પરમેશ્વરાય જન્મજરામૃત્યુ નિવારણાય શ્રીમતે જિનેન્દ્રાય દીપ અક્ષત નૈવેદ્ય, ફલં યજામહે સ્વાહા... દીપક ધરવો. ચોખાનો સ્વસ્તિક કરી નૈવેધ અને ફળ મૂકવાં.

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68