Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan
View full book text
________________
પ્રથમ અષ્ટક વર્ગ ચૂર્ણ મિશ્રિત જળના કળશો લઈને ઊભા રહેવું. નમોડહંત नाना-कुष्ठाद्यौषधि-सम्मृष्टे तयुतं पतन्नीरम् । बिम्बे कृतसन्मन्त्रं, कौघं हन्तु भव्यानाम् ।।१।। उपलोट-वचा-लोद्र-हीरवणी-देवदारवः । यष्टि मधु-ऋद्धि-दूर्वाभिः, स्नपयामि जिनेश्वरम् ।।२।। कुष्ठाद्यष्टकवर्ग-स्नात्रं, भक्त्या कृतं जिने नियतम् । भव-सप्ताष्टकमध्ये, कर्माष्टकहारि भवति नृणाम् ।।३।। कुष्ठाद्यष्टकवर्ग-स्नपनं वर्गयतु बिम्बमाहात्म्यम् । सात्म्यं च जैनधर्मे, महोत्सवायातलोकस्य ।। ४ ।। ॐ हाँ ही परमार्हते परमेश्वराय गन्धपुष्पसंमिश्र-कुष्ठाद्यष्टक-वर्ग-चूर्णसंयुतेन जलेन स्नपयामि स्वाहा ।
એ પ્રમાણે બોલીને દરેક બિમ્બને કળશ-અભિષેક કરવો, यंग पूल : ॐ नमो यः सर्वशरीरावस्थिते पृथिवि पृथु पृथु गन्धं गृहाण गृहाण स्वाहा । पुष्प पू : ॐ नमो यः सर्वशरीरावस्थिते महाभूते मेदिनि पुरू पुरू पुष्पवति पुष्पंगृहाण गृहाण स्वाहा । धूप पू : ॐ नमो यः सर्वशरीरावस्थिते दह दह महाभूते तेजोऽधिपतेधूधूधूपं गृहाण गृहाण स्वाहा।
ૐ હ્રીંશ્રી પરમપુરૂષાય પરમેશ્વરાય જન્મજરામૃત્યુ નિવારણાય શ્રીમતે જિનેન્દ્રાય દીપ અક્ષત નૈવેદ્ય, ફલં યજામહે સ્વાહા.... દીપક ધરવો. ચોખાનો સ્વસ્તિક કરી નૈવેધ અને ફળ મૂકવાં.
૧૩.

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68