Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

View full book text
Previous | Next

Page 15
________________ ।। ६ ।। अथ षष्ठं शतमूलिकास्नात्रम् । धुसुभालि - (नमोऽहत् ०) नाना-सुगन्धि-पुष्पौध-रञ्जिता चचरीक-कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि बिम्बे ।। १ ।। ॐ हाँ ह्रीं हूँ हाँ हू: परमार्हते परमेश्वराय पुष्पाञ्जलिभिरर्चयामि स्वाहा । ईसुभाति 5२वी. ૧ શતમૂલિકામાં સો મૂળવાળી વનસ્પતિનાં મૂળ લેવા. અથવા એકવીશ વનસ્પતિનાં મૂળ લેવાં. તે नामो मा प्रमा) छे. १ शतावरी, २ सहवी, 3 इंमारी, ४ वाजो, ५ भोटी गयी, ६नानीरींगी , ૭ મયૂરશિખા, ૮ અંકોલ, ૯ શંખાહોળી, ૧૦ લક્ષ્મણા, ૧૧ આજકાજો, ૧૨ થોહર, ૧૩ તુલસી, १४ भ३मो-भयो, १५ जो, १६ दुजी, १७ सरपंजो, १८ रासी , १८ पीवeil, २० शालवी , ૨૧ ગંધનોલી, ૨૨ મહાનોલી, અથવા સમૂળો ડાભ, પાનની જડ, દાડમની જડ, આસંઘની જડ અને वाणो. શતમૂલિકા ચૂર્ણ મિશ્રિત જળના કળશો લઈને ઊભા રહેવું નમોહ૦ सहदेवी शतमूली, शङ्खपुष्पी शतावरी । कुमारी लक्ष्मणा चैव, स्नपयामि जिनेश्वरम् ||१|| सहदेव्यादि-सदौषधि - वर्गेणोद्वर्तितस्य बिम्बस्य । सम्मिश्रं बिम्बोपरि, पतज्जलं हरतु दुरितानि ||२|| कुर्वन्ति जलैः स्नपन, सहदेवी प्रमुख मूलिकामित्रै :। बिम्बे भवताच्छोभन-सौभाग्य-स्थापनार्थमिति ।।३।। सहदेव्यादि-महौषधि-मित्रैः; सलिलैः कृते महास्नपनम् । नवबिम्बेऽद्भूततम-सौभाग्यं च करोतु भव्यानाम्।।४।। ११

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68