Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

View full book text
Previous | Next

Page 12
________________ नाना-सुगन्धि-पुष्पौघ-रजिता चचरीक-कृतनादा । धूपामोद-विमिश्रा, पततात् पुष्पाञ्जलि बिम्बे || १ || ॐ हाँ ही हूँ हौँ : परमार्हते परमेश्वराय पुष्पाञ्जलिभिरर्चयामि स्वाहा | सुभाति ६२वी. १नही संगमनी, २ गतनी, उपभसरोवरनी, ४ानहानी, ५ धनी, ६वृषभशंगनी, ૭ પર્વતના શિખરની, ૮ રાજદરબારની, ફરતા ચાકની આ માટીઓ પવિત્ર ગણાય છે. તે સર્વ એકઠી કરીને, ચાળીને રાખવી. આ સ્નાત્રમાં માટીનું ચૂર્ણ દરેક બિંબ ઉપર ધસીને ચોપડીને પછી સુગન્ધ જળથી સ્નાત્ર કરી શકાય છે અને માટીથી મિશ્ર જળકળશોથી પણ સ્નાત્ર કરી શકાય છે. મંગલમૃત્તિકા' (માટી) મિશ્રિત જળકળશો લઈને ઊભા રહેવું. નમોડહંત परोपकारकारीच, प्रचरः परमोज्जवलः । भावना-भव्यसंयुक्तो, मृच्चर्णेन च स्नापयेत् ||१|| पर्वतसरोनदी सङ्गमादिमृद्भिश्च मन्त्रपूताभिः । उद्वर्त्य जैनबिम्बं, स्नपयाम्यधिवासनासमये ||२|| बिम्बेऽवतरत्तीर्थ-मृत्तिकामिश्रितं पयः । प्रारोहयन्महाच्छायं, पूजातिशय पादपम् ||३| अर्हत्क्षेत्रेन्यस्तं, स्नात्राय पवित्रमृत्तिका सलिलम्। प्रारोहयतुप्रीत्यै, स्फुरदतिशय-शालिशालिवनम् ||४|| ॐ हाँ हाँपरमार्हते परमेश्वराय गन्धपुष्पादि संमिश्र मंगल मृत्तिका चूर्णसंयुतेन जलेन स्नपयामि स्वाहा। દરેક બિંબ ઉપર કળશ-અભિષેક કરવો. यंजन पूल : ॐ नमो यः सर्वशरीरावस्थिते पृथिवि पृथुपृथु गन्धं गृहाण गृहाण स्वाहा ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68