Book Title: Poojan Vidhi Samput 05 Ashtadash Abhishek Vidhi Author(s): Maheshbhai F Sheth Publisher: Siddhachakra Prakashan View full book textPage 9
________________ ॐ हाँ ही हुँ हौँ ह्रः परमार्हते परमेश्वराय पुष्पाञ्जलिभिरर्चयामि स्वाहा । कुसुमालि २वी. સોનું, રૂપું, મોતી, માણેક અને પ્રવાલ, એ પંચરત્નના ચૂર્ણ મિશ્રિત જળના કળશો ભરીને બંને હાથમાં રાખવા. નમોડહંત ૦ यन्नाम-स्मरणादपि श्रुतिवशा-दप्यक्षरोच्चारतो, यत्पूर्ण प्रतिमा-प्रणाम-करणात्, संदर्शनात् स्पर्शनात् । भव्यानां भवपङ्कहानिरसकृत्, स्यात् तस्य किं सत्पयः स्नात्रेणापितथा स्वभक्तिवशतो, रत्नोत्सवे तत्पुनः ।। १ ।। नानारत्नौघ-युतं, सुगन्ध-पुष्पाभिवासितं नीरम् । पतताद् विचित्रचूर्णं, मन्त्राग्यं स्थापनाबिम्बे ।। २ ।। नानारत्न-क्षोदान्विता पतत्वम्बु-सन्तति बिम्बे । तत्काल-सङ्ग-लालस-माहात्म्य श्रीकटाक्ष-निभा।।३।। शुचिपञ्चरत्न चूर्णा-पूर्णं चूर्णपयः पतत् बिम्बे । भव्यजनानामाचार पञ्चकं निर्मलं कुर्यात् ॥४।। ॐ हाँ ही परमार्हते परमेश्वराय गन्धपुष्पादिसम्मिश्र-मुक्ता-स्वर्ण-रौप्य-प्रवाल-ताम्ररुप-पञ्चरत्न-चूर्ण-संयुतेन जलेन स्नपयामि स्वाहा ।। ३ जिम्नाने अभिषे 52वो. यंटन पूल : ॐ नमो यः सर्वशरीरावस्थिते पृथिवि पृथु पृथु गन्धं गृहाण गृहाण स्वाहा । पुष्प पू : ॐ नमो यः सर्वशरीरावस्थिते महाभूते मेदिनि पुरू पुरू पुष्पवति पुष्पं गृहाण गृहाण स्वाहा ।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68