Book Title: Panchsutra Stabak
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 6
________________ अनुसन्धान ४२ योग्योने विषे, पूजवा योग्योने विषैः । तहा माइसु वा पिईसु वा बंधूसु वा मित्ति(त्ते )सु वा उवयारिसु वा ओहेण वा जीवेसु मग्गट्ठिएसु अमग्गट्ठिएसु मग्गसाहणेसु अमग्गसाहणेसु । तिम माताओने विषे, पिताओने विर्षे, बंधुओने विर्षे, मित्रोनें विर्षे, उपकारी जीवोनें सामान्य विषई, अथवा जीवोनें विषं, मार्गे रह्या जीवोनें विर्षे, अमार्गे प्रवर्त्तता जीवोने विर्षे, मार्गना साधन रत्नत्रयादिक ते साधननें विर्षे, अमार्ग अज्ञानवर्त्यादिक ते अमार्ग-साधनोनें विर्षे ।। जं किंचि वितहमायरियं अणायरिअव्वं अणित्थि( च्छि)अव्वं पावं पावाणुबंधि सुहमं वा बायरं वा मणेण वा वायाए वा काएण वा कयं वा कारावियं वा अणुमोइअं वा रागेण वा दोसेण वा मोहेण वा इत्थंथा( वा) जम्मे जम्मंतरेसु वा गरहिअमेयं दुक्कडमेयं उज्झिअव्वमेयं । विआणि मए कल्लाणमित्तगुरुभगवंतवयणाओ । एवमेअंति रोइअं सद्धाए । अरहंतसिद्धसमक्खं गरहामि अहमिणं । दुक्कडमेयं उज्झिअव्वमेअं। इच्छ मिच्छामि दुक्कडं मिच्छामि दुक्कडं मिच्छामि दुक्कडं । जे काइ असत्य-विपरीत आचर्यु अणआचरवाया(यो)ग्यं, इच्छामां लाववा पाप-अयोग्य, पापनो अनुबंध जेहथी थाय एहवउं, सूक्ष्म अथवा बादर अथवा मनोयोगें अथवा वचनयोगे अथवा काययोगें अथवा कर्यु अथवा कराव्यु अथवा अनुमोदिउं, अथवा रागें करीने वा द्वेषं करीने मोहें करीने वा, इह जन्मने विर्षे वा, जन्मने विर्षे, जन्मांतरोनें विषं वा, गरहागोचर करवा योग्य ए दुःकृत छ, ए त्यजवायोग्य छे । ए विर्षे जाण्युं में कल्याणमित्र एहवा श्रीगुरुभगवंत तेहना वचन थकी । इमज ए भाव , रुचिगोचर श्रद्धायें करीनई । अरिहंत सिद्ध भगवंतोने समक्ष । सर्व अरिहंत सिद्ध साक्षी छै जिहां ए रीतें गर्हाविषय करुं धुं हुं एहनइं । दुःकृत छे ए पंडितवीर्यनी प्रबल स्फुरणायें, ए स(त्य)जवा योग्य छै । इहां मिच्छा मि दुःकडं मिथ्या माहरुं दुःकृत हो मुंझनइं। होउ मे एसा सुपत्थणा होउ मे इत्थव( ब )हुमाणो होउ मे इओ मुक्खबीअंति । होउ मे एसा सम्म गरिहा होउ मे अकरणनियमो बहुमयं ममएयंति । इच्छामि अणुसढेि अरहंताणं भगवंताणं गुरूणं कल्याणमित्ताणं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38