Book Title: Panchsutra Stabak
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ४२
उक्तं च-अह सत्तमंमि मासे, गब्भत्थो चेवभिग्गहं गिते । णाहं समणो होहं, अम्मापियरे जियंतंमि ।।१।" प्रस्तुतं निगमनायाह
एवमपरोवतावं सव्वहा गुरुसमीवे, पूइत्ता भगवते वीअरागे साहू अ, तोसिऊण विहवोचिअं किवणाई, सुप्पउत्तावस्सए सुविसुद्धनिमित्ते समहिवासए विसुज्झमाणो महया पमोएणं सम्मं पव्वइज्जा लोअधम्मेहितो लोगुत्तरधम्मगमणेणं । एसा जिणाणमाणा महाकल्लाणत्ति न विराहियव्वा बुहेणं महाणत्थभयाओ सिद्धिकंखिणत्ति । पवज्जागहणविहिसुत्तं ३॥
'सर्वथा सम्यक् विधिविशेषमाह'-सर्वथा सुगुरुने समीपें, अन्यत्र नहीं, "सुगुरुसमीपे नान्यत्र' । पूजीनई-पूजित्वा ज्ञानादिशक्तियुक्त भगवंतोने- 'भगवतः' वीतराग कहतां जिन तेहोनें । साधूओनई 'साधून्-यतीन्' तुष्ट करीनई 'तोषित्वा'। विभवनें उचित- 'विभवोचितम्' कृपणादिकनई 'दुःखितसत्त्वानित्यर्थः' । सुप्रयुक्त आवश्यक जेणे एहवौ - 'सुप्रयुक्तावश्यक: समुचितनेपथ्यादिना, सुविशुद्धनिमित्तः प्रतियोगं सम्यक् अभिवासितः । गुरुइं गुरुमंत्रई करीनई 'वासितो गुरुणा गुरुमंत्रण' विशेषे परिणामादिकें विशुध्यमान । महोटें-महता प्रमोदें-लोकोत्तर प्रमोदें सम्यक् भाववंदनादि शुद्धि प्रव्रजइं-'सम्यक् भाववंदनादिशुद्ध्या प्रव्रजेत् । किमुक्तं भवति ? लोकधर्मेभ्यः लोकोत्तरधर्मगमनेन प्रकर्षेण प्रव्रजेदित्यर्थः' - लोक धर्मोथी लोकोत्तरधर्ममां गमनई करी । ए वीतरागोनी आज्ञा छै - 'एषा जिनानामाज्ञा-यदुतैवं प्रव्रजितव्यं, इयं च महाकल्याणेतिकृत्वा न विराधितव्या बुधेन नान्यथा कर्त्तव्येत्यर्थः । कस्मादित्याहमहानर्थभयात् । नाज्ञाविराधनतोऽन्योऽनर्थः । अर्थवत्तदाराधना इत्यत एवाहसिद्धिकांक्षिणा मुक्त्यथिनेति । न खल्वाज्ञाराधनातोऽन्यः सिद्धिपथ इति भावनीयं ।' ए महाकल्याण छइं इंम जाणीनई न विराधवी-अन्यथा न करवी पंडितई, आज्ञाभंगजनित महा अनर्थना भयथी, मोक्षना अभिलाषीय । प्रव्रज्या ग्रहणविधि सूत्रं समाप्तं । तत्त्वतः प्रव्रज्याग्रहणविधि-प्रव्रज्याग्रहणविध्यर्थ सूचकं सूत्रं समाप्तं । पंचसूत्रकव्याख्यायां तृतीयसूत्रव्याख्या समाप्ता ॥३॥
सांप्रतं चतुर्थसूत्रव्याख्या प्रारभ्यते । अस्य चायमभिसंबंधः । अनंतरसूत्रे साधुधर्मे परिभाविते यत्कर्त्तव्यं तदुक्तं तच्च विधिना प्रव्रज्या ग्राह्येतेते(त्ये)तत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38