Book Title: Panchsutra Stabak
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 33
________________ डिसेम्बर २००७ सत्ता सदंतरमुवेइ । अचिंतमेअं केवलिगम्मं तत्तं । निच्छयमयमेयं । विजोगवं च जोगोत्ति न एस जोगो, भिण्णं लक्खणमेअस्स । न इत्थाविक्खा, सहावो खु एसो अणंतसुहसहावकप्पो । उवमा इत्थ न विज्जइ । तब्भावेऽणुभवो परं तस्सेव । आणा एसा जिणाणं सव्वणूणं अवितहा एगंतओ । न वितहत्ते निमित्तं । न वाऽनिमित्तं कज्जंति । एसा जिणाणा( ? ) निइंसणमित्तं तु नवरं - आकास संघातै सिद्धनो संयोग नथी । ते सिद्ध तो पोताना स्वरूपनें विषे संस्थित छ । आकास ते बीजा आधारने विर्षे नथी । इहां युक्ति-सत्ता ते सदंतर प्रतें न पामें । ए प्रस्तुत स्वरूप ते अचिंत्य छई, एहनौ तत्त्व ते केंवलीगम्य छे । ए निश्चयनयनो मत जाणवो । विवहारनयमतें तो संजोग छतें पण तत्-संजोग-शक्तिना क्षय थकी असंजोग ज युक्त छै । इहां युक्ति छ 'वियोगवांश्च योग इति कृत्वा' - जोग ते विजोगवंत होइं एटला माटें, ए संजोग सिद्ध आकास नहीं, ए संजोगनों भिन्न छै लक्षण-स्वरूप । ए संजोगनें विषइं सिद्धने अपेक्षा नथी । ते सिद्धनों एहज स्वभाव । अनंत सुखस्वभाव सरिखो कर्मक्षयई व्यंग क० प्रगट, ए सिद्ध सुखनै वि उपमा नथी, यथा- "स्वयंवेद्यं हि तद् ब्रह्म कुमारी स्त्रीसुखं यथा । अयोगी न विजानाति, सम्यक् जात्यं वच्चतं(?) ॥१॥ " ते सिद्ध सुखना भावनें विर्षे अनुभव छे, पण एटलो विशेष छे जे ते सुखनो अनुभव सिद्धनें ज छ । ए भगवंतनी आज्ञा-वचन छइं सर्वज्ञोनी, साची छे एकांतपणे जिनाज्ञा, असत्यनुं निमित्त रागादिक तेना अभावथी, यथा- "रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते ह्यनृतं । यस्य तु नैते दोषास्तस्यानृतकारणं नास्ति ॥१॥ कारण विना कार्य न होई ए पण जिनाज्ञा, ए रीतें सिद्धसुख ते स्वसंवेद्य छई । दृष्टांतमात्र छै एटलो विशेष सव्वसत्तुक्खए सव्ववाहिविगमे सवत्थसंजोगेणं सव्विच्छासंपत्तीए जारिसमेयं इत्तोऽणंतगुणं तं तु भावसत्तुक्खयादितो । रागादओ भावसत्तू, कम्मोदया वाहिणो, परमलद्धीओ उ अट्ठा, अणिच्छेच्छा इच्छा । एवं सुहुममेअं, न तत्तओ इअरेणगम्मइ, जइसुहं व अजइणा, आरुग्गसुहं व रोगिणत्ति विभासा । अचिंतमेयं सरूवेणं । साईअपज्जवसिअं SASADHURMIRAM एगसिद्धाविक्खाए । पवाहओ अणाई । ते वि भगवंतो एवं, तहा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38