Book Title: Panchsutra Stabak
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 23
________________ डिसेम्बर २००७ २३ अस्याः चर्यामभिधातुमाह-"स एवमभिपब्वइए समाणे सुविहिभावतो किरियाफ्लेण जुज्जतीत्यादि" । स प्रस्तुतो मुमुक्षुः, एवमुक्तेन विधिना अभिप्रव्रजितः सन् सुविधिभावत: कारणात्, क्रियाफलेन युज्यते । सम्यक् क्रियात्वादधिकृतक्रियायाः । स एव विशिष्यते-विशुद्धचरणो महासत्त्वः। यत एवंभूतः अतो न विपर्ययमेति मिथ्याज्ञानरूपं । एतदभावे-विपर्ययाभावो(वे)ऽभिप्रेतसिद्धिः सामान्यैव कुत इत्याह-उपायप्रवृत्तेः । इयमेव कुत इत्याह-नाविपर्यस्तो उपाये प्रवर्तते । इयमेवाविपर्यस्तस्याविपर्यस्तता यदुतोपाये प्रवृत्तिरन्यथा तस्मिन्नेव विपर्ययः । एवमपि किमित्याह-उपायश्चोपेयसाधको नियमेन कारणं कार्याव्यभिचारीत्यर्थः । अतज्जननस्वभावस्य तत्कारणत्वायोगादति प्रसंगात् । एतदेवाह-तत्स्वतत्त्वत्याग एवोपायः स्वतत्त्वत्याग एवाऽन्यथा-स्वमुपेयमसाध्यतः । कुतः?इहातिप्रसंगात्, तदसाधकत्वाविशेषेणानुपायस्याप्युपायत्वप्रसंगात् । न चैवं व्यवहारोच्छेद आशंकनीय इत्यर्थः । निश्चयमतमेतदिति सूक्ष्मबुद्धिगम्यं । सांप्रतं चतुर्थसूत्रव्याख्या ।। स एवमभिपव्वइए समाणे सुविहिभावा(व)ओ किरिआफलेण जुज्जइ, विसुद्धव( चरणे महासत्ते, न विवज्जयमेइ । एअअभावेऽभिप्पेअसिद्धी उवायपवित्ति(त्ती )ओ । नाविवज्जत्थोऽणुवाए पयट्टइ । वाओ अ उवेअसाहगो निअमेण । तस्सतत्तच्चाओ अण्णहा अइप्पसंगाओ। निच्छयमयमेअं । ते ए रीतई अभिप्रव्रजित छतो, सुविधिना भावथी क्रियाना फलनी साथें जोडीइं, विशुद्ध छै चरण जेहनु, महासत्व, न विपर्ययनें पांमई । ए विपर्ययनें अभावें इष्टकार्यनी सिद्धि थाय उपाय-प्रवृत्तिथी । नही अविपर्यस्त पुरुष अनुपायें प्रवृत्तई ! कारण च-पुनः कार्यनो साधनार अव्यभिचारें छ । कारणनो कारणपणानो योग न ठरें अन्यथा-कार्य न करें तो, अतिप्रसंग थाय । निश्चयनु मत छई । से समलिट्टकंचणे समसत्तुमित्ते नियत्तग्गहदुक्खे पसमसुहसमेए सम्म सिक्खमाइअइ, गुरुकुलवासी, गुरुपडिबद्धे, विणीए, भूअत्थदरिसी, न इउ हिअतत्तं रं )ति मन्नइ, सुस्सूसाईगुणजुत्ते तत्ताभिनिवेसा विहिपरे परममंतोत्ति अहिज्जइ सुत्तं बद्धलक्खे आसंसाविप्पमुक्के आययही। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38