Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 317
________________ नाग ३ पंचसं ॥ मूलम् ॥-संजोयगाए चनरुव-समित्तु संजोयश्तु अप्पई ॥ गवष्ठियुगं पालिय | 14 अदापवत्तस्स अंतंति ॥ १० ॥ व्याख्या-चतुरो वारान् मोहनीयमुपशमय्य चतुःकृत्वो टीका | मोहनीयोपशमनेन, किं प्रयोजनमिति चेकुच्यते-प्रनूतपुलपरिशाटः, तथाहि-चारित्र॥१०३१॥ मोहनीयप्रकृतीनामुपशमं कुर्वन स्थितिघातरसघातगुणश्रेणिगुणसंक्रमैः प्रनूतान् पुझलान् परिशाटयतीति, ततश्चतुःकृत्वो मोहनीयोपशमं कृत्वा मिथ्यात्वं गलति. मिथ्यात्वं गतः सन अल्पाहां अल्पं कालं यावत् संयोजनान् संयोज्य अनंतानुबंधिनो बध्वा, तदानीं च चा. रित्रमोहनीयदलिकं स्वल्पमेव विद्यते, चतुःकृत्वो मोदोपशमकाले स्थितिघातादिनिर्घातितत्वातू, ततोऽनंतानुबंधिनो बधन, तेषु यथाप्रवृत्तसंक्रमेण स्तोकमेव चारित्रमोहनीयदलिकं संक्रमयति. ततातर्मुहूर्ने गते सति पुनरपि सम्यक्त्वं प्रतिपद्यते. तच्च षिषष्टीसागरोपमायानु णां यावदनुपाल्यानंतानुबंधिनां क्षपणाय समुद्यतस्य यथाप्रवृत्तकरणांतसमये तेषामनंतानु- बंधिनां विध्यातसंकूमेण जघन्यः प्रदेशसंकूमो नवति. परतोऽपूर्वकरणे गुणसंकूमः प्रवर्तते, ति स न प्राप्यते ॥ १० ॥ ॥१०३१॥ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366