Book Title: Panchsangraha Tika Part_3
Author(s): Chandrashi Mahattar, Malaygiri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 344
________________ पंचसं टीका ॥१०५॥ - सर्वस्तोको जघन्य निक्षेपः, ततो जघन्यातीलापना अनंतगुणा, ततो व्याघातेऽतीवापनानंतगुणा, तत्कृष्टमनुजागरुकं विशेषाधिकं, तस्य एकसमयगतैः स्पाईकैरतीवाप नतोऽधिकत्वात् तत उत्कृष्टो निदेपो विशेषाधिकः, ततोऽपि सर्वोऽनुनागो विशेषाधिकः ॥ ॥ १७ ॥ संप्रति द्वयोरप्युर्त्तनापवर्त्तन योरल्पबहुत्वं सूत्रकृत्प्रतिपादयति ॥ मूलम् ॥ - श्रपसगुणहाणि । अंतरे दुखुवि ही निस्केवो ॥ तुल्लो अांतगुलिन । दुसुवाणा चेवं ॥ १७ ॥ तत्तो वाघायणुभाग - कंमकं एक्कवग्गणादीलं ॥ नक्कोसो निस्केको । तुल्लो सविसेससंतं च ॥ १७ ॥ व्याख्या - एकस्यां स्थितौ यानि स्पर्धकानि तानि क्रमशः स्थाप्यंते, तद्यथा— सर्वजघन्यं रसस्पर्धकमादौ ततो विशेषाधिकरसं हितीयं ततोऽपि विशेषाधिकरसं तृतीयं एवं यावत्सर्वोत्कृष्टरसमंते तत्रादिस्पईकादारज्योत्तरोतरस्पर्द्धकानि प्रदेशापेक्षया विशेषहीनानि; अंतिमस्पईकादारज्य पुनरधोऽधः क्रमेण प्रदेशापेक्षया विशेषाधिकानि विशेषाधिकानि तेषां मध्ये एकस्मिन् द्विगुणवृद्ध्यंतरे हिगुणहान्यंतरे वा यत्स्पर्धकं जातं तत्सर्वस्तोकं अथवा स्नेहप्रत्ययस्पर्धकस्य श्रनुज्ञागद्दिगुणवृद्ध्यंतरे श्रनु Jain Education International For Private & Personal Use Only नाग ३ १०५ना www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366